SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥२५०॥ जम्मं मारओ मारं दुक्खओ दुक्खं, एवं भवसहस्साइं पर्यापारितं बहून्यपि, पसत्थं चैव पसत्यभावमग्गो वणिज्जमाणो, पुत्रं | वृत्तं जंकिंचि अभिसंकिज्ज सव्वसोतं ण भोत्तए एस उस्सग्गमंग्गे इत्यादि, अतिप्रसक्तं लक्षणं निवार्यते, सर्वस्योत्सर्गापवादः, यथा चोत्सर्गः काश्यपेन प्रणीतः तथाऽपवाद इत्यतोऽपवादसूत्रं प्रारभ्यते, प्रत्ययश्च शिष्याणां भविष्यति यथाऽस्त्यपवादोऽपीति तेन तमाचरंतो नामाचारमात्मानं मंस्यते तच्च शास्त्रमेव न भवति यत्रोत्सर्गापवादौ न स्तः तेनापदिश्यते - 'इमं च धम्ममादाय' सिलोगो || ५२८ || धर्ममादाय धर्म फलं च तीर्थकरः काश्यपः स एवं भगवान् किं प्रवेदितवान् ? - कुज्जा भिक्खू गिलाणस्स पूर्ववत् किंच-संखाय पेसलं धम्मं संख्यायेति ज्ञात्वा, पेसलं इति सम्पूर्ण, द्रव्यपेसलं धम्मं यद् द्विभेदं सुन्दरं मांसं, भावपेशलस्तु ज्ञानदयादिभिः सर्वैर्धर्मकारणैः सम्पूर्णो धर्म एव, तं ज्ञात्वा दृष्टिमानिति सम्यग्दृष्टिः, संख्याग्रहणा धर्मग्रहणा (ज्ञानं धर्मग्रहणाच्चारित्रं) दृष्टिग्रहणात्सम्यग्दर्शनं, एवं त्रीण्यपि सम्यग्दर्शनज्ञानचारित्राणि गृहीतानि भवति, तरे सोतं महाघोरं मार्ग एवानुवर्त्तते, तराहि सोतं महाघोरं श्रवन्तीति श्रोत्रं, द्रव्ये भावे च जातिजरामरणाप्रियसंवासादिभिर्महाघोरं भावश्रोतः संसार अत्तत्तारवित्ति अत्ताणं तरंतो परिव्वज्जासि तमेव तरति 'विरते गामधम्मेहिं' सिलोगो ।। ५२९ ।। ग्रामधर्माः शब्दादयो, जे केइ जगती जगति जायत इति जगत् तस्मिन् जगति विद्यन्ते ये, जायन्त इति वा जगाः - जन्तवः, तेसिं अवमाणेण तेषां आत्मोपमानेन - आत्मौपम्येन, कोऽर्थः ? 'जह मम ण पिथं दुक्खं० 'धीमं कुत्र्त्रं परिवए'त्ति संयमचारिय भवति 'अतिमाणं च ' सिलोगो ||५३०|| अथवा संयमवीरियस्स इमे विग्धकरा भवति, तंजहा - अतिकोधो अतिमाणो अतिमाया | अतिलोभो इत्यतः अतिमानं च मायां च, अतिक्राम्यते येन चारित्रं सोऽतिमाणं, अप्रशस्त इत्यर्थः, प्रशस्तोऽपि न कार्यः, किंतु तत्क्रि उत्सर्गापवादादि ॥२५० ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy