SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक नाङ्गचूर्णिः |॥२२॥ गाथादि निक्षेपाः तेण गाथा णिक्खेत्तव्या सोलस णिक्खिवितव्वा सुत्तं णिक्खिवितव्यं खंधो णिक्खिवितव्यो,'णिक्खेवो गाथाए' ॥२३॥ गाथा णामादि चतुर्विधा, णामठवणाओ गयाओ, दव्वे जाणगसरीरभबियसरीरवइरित्ता पत्तयपोत्थयलिहिता, भावगाथा दुविधाआगमतो णोआगमतो य, आगमतो जाणए उपयुत्ते, णोआगमतो एयं चेव, सोलसयं णामाइ छविधं, णामठवणाओ तह चेव, वहरितं सोलस मचित्तचित्तमीसगाणि दवाणि, खेत्तसोलसगं सोलस आगासपदेसा, कालसोलसयं सोलस समया, सोलससमयठितियं वा दव्वं, भावसोलसयं इमाणि चेव मोलस अज्झयणाणि खयोवसमिए भावे, सुत्ते खंधे य चउको णिक्खेवो पूर्ववत्, जाव भावखंधो एतेसिं चेव सोलसण्ह अज्झयणाणं समुदयसमितिसमागमेणं गाथासोलसयसुत्तखंधोति लन्भति, गाथासोलसयाणं इमे अत्थाहिकारा भवंति, ससमयपरममयपरूवणा य० गाथा ॥२३॥ पढमज्झयणे ससमयपरसमयपरूवणाए अधिगारो १, वितियज्झयणाधियारो पुण ते ससमयगुणे परसमयदोसे य णाऊणं ससमए संयुज्झियव्वं २, तत्तिगज्झयणाहिगागे संबुद्धो संतो जत्थ उवसग्गेणं चालिजइ ३,चउत्थज्झयणाओ इत्थिदोसविवजणा, तेऽवि अणुलोम उवसग्गा चेव उवसग्गभीरुणो थीवसस्स(२५) पडिलोमगा वा ४, पंचमअज्झयणाहियारो जो उवसग्गभीरू इत्थीवसमोगओबहुयं पावं अजिऊण णरएसु उववजति ५, छदुस्स एवं जाणिऊणं महप्पा महावीरो उवसग्गाणि जिणित्ति इत्थीपसंगदोसा य दोसे जाणित्तु इत्थिगाओ वज्जेत्ता णिव्याणं गतो भगवान् अतो आयरिओऽवि एवं चेव चेव सीसस्स उवदिसन्तो हक्खाति जहा सममए जइअवं उवसग्गा य णिजिणितका इत्थिगाणि उ वजेतवाओ एवं सील बंभं च भवति ६, परिचत्तणिसीलकुसील गाथा॥२६॥ सत्तमए णिस्सीला निहत्था दुस्सीला अण्णउत्थिया सममएवि पामत्थादयो कुशीला वजेत्ता सयं च शीलवता भवितवं ८, अट्ठमस्स सयं सीलवता णाऊण बीरियदुर्ग पंडितवीरिए SamRUPTINAINIATHIHEMAmine NEPARTMARAprotumar ॥ २२ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy