SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥२४१॥ द्रव्यमार्गादि । खेमे खेमरूवे च, एवं चउसुवि मग्गेसु योजयित्तव्यं, भावमग्गे एवमेव चतुभंगो, पढमभंगे मापदव्वलिंगजुत्तो साधू', अक्खेमस्वे कारणिो दबलिंगरहितो'माधू, अक्खेमा खेमरूविगा णिण्डगा, अण्णउत्थिय गिहत्था चरिमभंगे, संमप्पणीतमग्गो गाथा ||११२॥ जो सो पसत्थभावमग्गो सो तिविधो-णाणं तह दसणं चरित्तं, तित्थगरगणधरेहिं साधूहि य अणुचिण्णो, तबिपरीयो पुण मिच्छत्तमग्गो, सो चरगपरिव्यायगादीहिं अनुचिण्णो मिच्छत्तमग्गो, येऽपि सत्थासन्न प्रतिपन्नाः इडिरससातगुरुगा० गाथा ॥ २१३ ॥ इडिरसगारवेहि वा धम्म उवदिसंति तेऽवि ताव कुमग्गमन्गस्सिता, किमंगं पुण परउत्थिगा तिगारवगुरुगा, छज्जीवकायवधरता जे उवदिसंति धम्म संघभत्ताणि करेमाणा एवमादि कुमग्गभग्गस्मिता जणा, जे पुण तवसंयमपहाणा० गाथा ॥११४॥ सीलगुणधारी जे वदंति, सम्भावं णाम जहा वादी तहा कारी सव्वजगजीवहितं यं तमाहु संमप्पणीतं, अवि तस्स पुण एगट्ठियाणि णामाणि भवंति, तंजहा-पंथोणाओ मग्गो गाथा ।।११५|| सच्या, णामणिफण्णो गतो। सुत्ताणुगमे सुत्त| मुच्चारेयव्यं, अजसुधम्म जंबू पुच्छति-कतरे मग्गे अक्खाते 'सिलोगो॥४९७॥ आघात इति आख्यातः, माहणेत्ति वा सम| णेत्ति वा एगट्ठ, भगवानेवापदिश्यने, मतिरस्यास्तीति मतिमान् तेन मतिमता, तन्नं ताव द्रव्यमाों वा अप्रशस्तभावमार्गो वा | तेनाख्यातः, अवश्यं तु प्रशस्तभावमार्गः पमत्थो आख्यातः, किं तेहिं ?, तेण दिट्ठो उज्जुगोय तं मे अक्खाहि जं मग्गं उज्जुपवजिता ओघों द्रव्यौधः समुद्रः भावे संसारोघं तरति । 'तं मरगं गुत्तरं सुद्धं 'सिलोगो॥४९८॥ तमोघतरं महापोतभृतं नास्योत्तरा, अन्ये कुमार्गाः शाक्यादयः, शुद्ध इति एक एव निरुपहत्वाचैवं, अथवा पूर्वापराव्याहततया, वध्यदोपापगमा बुद्धाः, सर्वदुव विमोक्श्वर्ण अन्येऽपि ग्रामादिमार्गाश्चौरश्वापदभयोपद्धता दुःखावहा भवंति, भृत्वा च न भवंति उदकायुपप्लवैः, अप्पगासे - WHAMATIPRINTED
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy