SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ शुद्वैषणादि श्रीसूत्रकताङ्गचूर्णिः ॥२३९।। णचा णिहि लद्धा एवमन्येपामपि बतानामतीचार सयं ण कुजा, णय कारवेजा, करतमणपि य णाणुजाणेआ, एवं योगत्रिककरणत्रिकेन । इदानी उत्तरगुणसमाधि-'सुद्धे सेयो जायणंत सज' (सुद्धे सिया जाइयमेसणिज) वृत्तं ।। ४९५|| सुद्धे सिया जाइउं लद्धं एसणिजं च, अथवा सुद्धं अलेनकडं, एसणिजं आहाणा(अणाहा)दीर्ण गल्लं पासएजा, अमुच्छितो अणज्झोववण्णो गवेसणघासेसणासु विइंगालवीइधूम, धितिमं विप्पमुक्के सुसंजमे धृतिमान्' आगारवंधणविप्पमुक्के, ण पूजासकारही सिलो. | गोत्ति जसो णाणतवमादीहि सिलोगो ण कामएज'निक्खम' वृत्तं णिक्खम्म गेहातो णिरावकंखी अप्पं वा बहुं वा उपधि विहाय निष्क्रांतो मिच्छत्तदोसादीहिं गृहकलत्रकामभोगेसु गिरावकंखो, दव्यतो भावतो य कायं विसेसेण उत्सृज्य विउमज्जा, दव्वणिदाणं सयणधणादि भावणिदार्ण कम्म, णो जीवितं णो मरणामिकंखी, वलयं वक्रमित्यर्थः, द्रव्यवलयं शङ्खकः माववलयं अष्टप्नकार कर्म, येन पुनः पुनर्वलति संसारे, वलयशब्दो हि वक्रतायां भवति च गतौ, वक्रतायां यथा वलितस्तन्तुर्वलिता रज्जुरित्यादि गतीच, चलति सार्थ इत्यादि, वलयविमुक्त इति कर्मबन्धनविमुक्तः, अथवा वलय इति माया तया च मुक्तः, एवं क्रोधादिमाणविमुक्ताः इति ।। दशममध्ययनं समाप्तम् ॥ मग्गोत्तिअज्झयणस्म चत्तारि अणुयोगदाराणि, अधियारो मग्गपरूवणाए, पसत्थभावमग्गोयरणाए य, णामणिप्फण्णे मग्गो, 'णामंठवणादविए' गाहा ॥१०७।। वतिरिनो दव्यमग्गो अणेगविधो 'फलग लता अंदोलग'गाथा ॥१०८॥ फलगेहि जहा ददरसोमाणेहि, जहा फलगेण गम्मति वियरगादिसु, चिक्खल्ले वा, जहा वेत्तलताहिं गंगमादी संतरति, जहा चारुदत्तो वेत्तवतिं वेत्तेहिं उल्लंपिऊण परकूलवेहिं आलाविऊण अण्णाए उत्तिण्णो, अंदोलएण अंदोलारूढो एत्तिया, जं वा रुक्खमालं
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy