SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ PATNA श्रीसूत्रक, ताहचूर्णिः १० समा० अतिमानवर्जनादि ॥२२८॥ इत्यर्थः, किं तत?, यदिदं लवितं बहु, लवित नाम कथितमित्यर्थः, किंच-उक्तावशेपमिदमपदिश्यते 'अतिमाणं च मायं च सिलोगो ॥४७२॥ अतिरतिक्रमणादिपु, अतिशयेन मानं अतिमानं, एवं मायामपि, चशब्दात् क्रोधलोभावपि, कोऽर्थः ?, यदपि च चेत् क्रोधोदयः स्यात्तथापि तस्य निग्रहः कार्यः न तु साफल्यं, एवं शेषाणामपि अज्झवसेया, यद्यपि मानाहेष्वाचार्यादिपु प्रशस्तो मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिणाय-तं दुविधाएवि परिणाए परिणाय परिजाणेज, शेपेष्वपि प्रयोजयितव्यं, गारवाणि य सवाणि इडीगारवादीणि, परिज्ञायेति वर्तते, णिवाणं संधए मुणि णिव्वाणमिति संयम एव, तं संयमं अच्छिण्णसंधणाए ताव संधेहि जाव परं संयमट्ठाणं संचित, अथवा निर्वाणमिति मोक्षः संधित इति ॥ धर्माध्ययनं नवमं समाप्तं ॥ समाधित्ति अज्झयणस्स चत्तारि अणुयोगदारा, अहियारो से समाधीए, एसो य जाणितुं फासेतव्यो णामणिप्फण्णे, 'आदाणपदेणाधं गोण्णं णाम गाथा (१०३) यस्मादादौ व्यपदिश्यते 'आपति मतिमं अणुवीति धम्म' इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः, जहा असंखयस्स आदाणपदेण असंखतंति णाम, तं पुण पमायापमादत्ति अज्झयणं वुचति, जेण तत्थ पमादो अप्पमादो य वणिजति, तहेव लोगसारविजयो अज्झयणं, आदाणपदेणं पुण आवंतित्ति वुचति, एवमादीणि अज्झयणाणि आदाणपदेण वुचंति, गुणणिफण्णेणं पुणाई णामेण तेसिं णिक्खेवो भवति, एयस्स पुण गुणणिफणं णाम समाधिः, सा च पड्विधा भवति, 'णामं ठवणादविए' गाथा (१०४) तत्थ दयसमाधी णं "पंचसुवि य विसएसु' गाथा (१०५) श्रोत्रादीनां पंचानामपि इन्द्रियाणां यथास्वं शब्दादिभिर्मनोविपयैर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः, अथवा दवं जेण तु द २२८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy