SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्र कल्कादि वर्जन ॥२२२।। FAIRANSAR तकर्म णाम परोपघातः तच करोतीत्याह, जातितो कर्मणा सीलेण वा परं उवहणति, उच्छोलणं च हत्थपादमुखादीनां, कल्केन अद्दगमादिणा हत्थपादमुपत्थगत्ताणि उबट्टेति तं विद्वान्परिजाणिया 'संपसारी कतकिरिए'सिलोगो ॥४५२।। संपसारगोणाम असंजताणं असंजमकजेसु सामत्थं देति उवदेसं वा, कयकिरिओ णाम जो हि असंजयाणं किंचिदारम्भं कृतं प्रशंसति, तद्यथा-साधु गृहं कृतं, साधुश्चायं सदृशः संयोगः, पासणियो णाम यः प्रश्नं छेदति, तद्यथा-व्यवहारेपु मिथ्याशास्त्रगतसंशयिके व्यवहारे तावद्यदेष ब्रवीति तत्प्रमाणं, शास्त्रेष्वपि लौकिकशास्त्राणां व्याख्यानं ब्रवीति, भावछक्के वा साहति सागारियपिंडवत् , विजं परिजाणिया कंठयं । 'अट्टापदं ण सिक्खेन्जासिलोगो ॥४५२॥ अट्ठापदं नाम द्यूतक्रीडा, न भवत्यराजपुत्राणं, तमष्टापदं न शिक्षेत् , पूर्वशिक्षितं वा न कुर्यात् , वैधा नाम द्यूतं तच समूसितंगे, रुधिरं जंतछिज्जति ण, हत्थकम्मं विवाहं च हत्थकर्म हस्तकर्मवत् 'हस्ते खण्ड०' गाथा, विवादो विग्रहः कलह इत्यनर्थान्तरं, स तु स्वपक्षपरपक्षाभ्यां विजं विद्वान् , परिजानीहि ।'उवाहणाउ छत्तं च'सिलोगो॥४५४|| उपानहो पादुके च वर्जयितव्ये, छत्रमपि आतपप्रकर्षपरित्राणार्थ न धार्य, नालिका नाम नालिकाक्रीडा कुदुक्काक्रीडत्ति, परकिरिया अण्णमण च, परकिरिया णाम णो अण्णमण्णस्स पादे आमजेज वा पमन्जेज वा जहा छट्टे सत्तिकते, अण्णमण्णकिरिया णाम इमोचि इमस्स पादे आमजति वा रएइ, इमोवि इमस्स, 'उचारं पासवर्ण' सिलोगो ॥ ४५५ ॥ कंठयं विगडं णाम विगतजीवं, विगतजीवेणापि तावत्तन्दुलोदगादिनान तत्र कल्पते आयमितुं, किमु अनवगतजीवेणं, एवमन्यत्रापि, अथंडिले पडिसिद्धं, साहटुरिति विगतजीवं साहरिऊग ताणि वा हरिताणि साहरितूणं । 'परमत्ते अण्णपाणं तु' ॥ ४५६ ॥ परस्य पात्रं गृहिमात्र इत्यर्थः, अथवा पडिग्गहधारिस्स पाणिपात्रं परपात्रं, पाणिपरिग्गहियस्सवि पडिग्गहो परपात्रो भवति, पर Aampralalithaanatiltathmanimalen IMMATAUTITATESTANDIDAI KAHANIAAINABAR ॥२२२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy