SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ TH श्रीपत्रक- तं प्रतिपद्यते, पच्छा उ उत्तरगुणेसु परक्कमति पंडिवीरिएण पुवकम्मक्खयद्विताए, एवं सो दविओ, हिंसादि वा बन्धण विमुक्को उपक्रमादि ताङ्गचूर्णिः अकम्मवीरिए उवहिते य मेहावी पडिघातपावगे धम्मे उवहिए अकम्मवीरिए वा वड्डमाणपरिणामे मेहया धावतीति मेधावी ॥२१२॥ प्रत्याख्याति हिंसादि अट्ठारस संयतविरतपडिहतपञ्चक्खायपावकम्मे स एवमुत्तरगुणेसु पवट्टमाणो 'जं किंचि उवक्रम णचा' सिलोगो ॥ ४२५।। यत्किचिदिति उपक्रमाद्वा अवाएण वा, अहवा तिविहो उबक्कमो भत्तपरिणाइंगिणादि, आयुपः क्षेममित्यार रोग्यं, शरीरस्य च उपद्रवा आत्मन इत्यात्मशरीरस्य तस्सेव अंतरद्धा तस्सेति तस्यायुःक्षेमस्य, अन्तरद्धा इत्यन्तरालं, यावन मृत्युरिति, ये बद्धा मूढा संज्ञाः, खिप्पमिति खिप्पं, संलेहणाविधि शिक्षेत् , सिक्खा दुविहा-आसेवणसिक्खा गहणसिक्खा य, ग्रहणे । V तावत् यथावन्मरणविधिविज्ञेयः, आसेवनया ज्ञात्वा आसेवितव्यं यद्यदिच्छति मनसा, आसेगणसिक्खा 'जहा कुम्मोसयंगाई' सिलोगो ॥४२६।। मरणकाले च नित्यमेव यथा कूर्मःखान्यङ्गानि पंचस्वेव देहे समाहरति नाम प्रवेशयति, ततः शृगालादिभ्यः पिशिताशिभ्यः अभिगम्यो न भवति, एवं पावेहि अप्पाणं, पावाणि हिंसादीनि कोहादीणि च,मरणकाले चाहारोपकरणसेवणव्यापाराच आत्मानं संहृत्य निर्व्यापारः संलेखनां कुर्यात् , आत्मानमधिकृत्य यःप्रवर्तते तदध्यात्म, ध्यायो वैराग्यं एकाग्रता इत्यादिनाऽध्यात्मेन पापात्समाहरेत्ति, तत्र त्रयाणां मरणानामन्यतमं व्यवस्यते, इह तु पाओवगमणमधिकृतं येनापदिश्यते 'संहरे हत्थपादे य' सिलोगो ॥४२७॥ हस्तपादप्रवीचारं संहृत्य निष्पन्दस्तिष्ठत, कायं च संहर उल्लंघनादिभ्यः, सर्वेन्द्रियाणि वा स्वे स्वे विषये संहर, रागद्वेपनिवृत्ति कुरु, पापगंच परीणामं'वृत्तं, णिदाणादि इहलोगासंसपयोगं च संहर इति वर्तते, भासादोसं च पावगंति वाग्गुप्तिगृह्यते, एवं भत्तपरिणाए इंगिणीएवि अयतत्तं साहर, जतं गच्छेज्ज जतं चिद्वेज्जत्ति, दुर्लभं पंडितमरणमासाद्य कर्मक्षयार्थ PRITIHARITMAITHUN RER MARATTIMATIPATITISHEMATHAHIREN . ॥२१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy