SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ वीर्ये कर्माकर्मश्रीस्त्रक २ सादीयं सपज्जवसितं ३, णो चेवणं सादीयं अपजवसितं, अथवा सम्मं तु वीरियं तिविहं-खडयं उपसमियं खओवसमिति, तागचूर्णिः 40 खइयं खीणकसायाणं, उपसमियं उवसंतकसायाणं, सेसाणं तु खओवसमियं, जत्थ सुतं-सत्यमेगे सुसिक्खंति, तत्थ गाथा ॥२०७॥ 'सत्यं तु असियगादि',गाथा, सत्थं विद्याकृतं मत्रकृतं च, तत्थ विजा इत्थी भंतो पुरिसो, अथवा विद्या ससाधणा मंतो असाहणो, एकेक पंचविहं-पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति, तत्थ मीसं जं दुह तिह वा देवतागं, अथवा विजाए मंतेण य, एताणि अधिदेवगाणि, गतो णामणिप्फण्णो, सुत्ताणुगमे सुत्तमुच्चारेयवं-तं चिमं सुत्तं-'दुहावेतं समक्खातं' सिलोगो॥ ४११ ।। दुधावि एतं, द्विप्रकारं-द्विभेदं बालं पंडितं च, चः पूरणे, एतदिति यदभिप्रेतं, यद्वा इहाध्याये अधिकृतं वक्ष्यमाणं, जंवा मिक्खेचणिज्जुत्तीवुत्तं, सम्यक् आख्यातं समाख्यातं तित्थगरेहिं गणहरेहिं च, विराजते येन तं वीरियं, विकमो वा वीरियं, पकरिसेण बुचइ पवुचइ, भृशं साध्वादितो वा वुचति, किण्णु वीरस्स वीरत्तं केन वीरोत्ति वुचति, किमिति परिप्रश्ने, नु वितर्के, वीर्यमस्खास्तीति वीरः, किं तत् वीरस्स वीर्य ?, केण वा वीरेत्ति बुचति, किणा वा कारणेन वीर इत्यभिधीयते', पृच्छामः, तत्थ वा करणं वीरियं जं पुच्छितं तदिदमपदिश्यते-'कम्ममेव परिणाय' सिलोगो ॥ ४१२ ॥ क्रिया कमत्यनन्तरं, क्रिया हि चीय, एवं परिणाए एवं परिजानीहि, तस्सेगट्टिया ओट्ठाणति वा कम्मति वा बलंति वा वीरियंति वा एगहुँ, पठ्यते च-कम्म| मेव पभासंति एवं प्रभापन्ति कर्मपीय, अथवा यदिदमटप्रकार कर्म तत् औदयिफभावनिष्पन्नं कर्मेत्यपदिश्यते, औदयिकोऽपि |च भावः कर्मोदयनिष्पन्न एव, बालवीरियं वुचति, वितियं अकम्मं वावि सुव्वता अकर्मनीयं तत् , तद्धि क्षयनिष्पन्न, न वा bill कर्म बध्यते, न च कर्मणि हेतुभूतं भवति, सुव्रताः-तीर्थकराः, प्रभापंत इति वर्तते, परिजानंत इति च वर्त्तते, तत्तु पंडितवीयमपदि- B२०७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy