SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कर्माकर्म वीयें श्रीसूत्रक॥ङ्गचूर्णिः ॥२०५॥ गरस्स अणुत्तरोक्वाइयाणं च अतीपडूणि मणोदवाणि, संभाषणीयं तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणामयितुं, संभाव्यते तु एप परिकर्ममाणं शक्ष्यत्यमुमथं परिणामयितुं, तंजहा-तवे तणुत्तए दुबले, विग्णाणणाण इत्यादि संभाव्यं, वायावीरियमवि दुविधं-संभवे य संभव्वे य, तत्थ संभवे य तित्थगरस्स जोअणनीहारिणी वाणी सबभासाणुगामिणी एतत्संभवति वाचावीर्य तित्थकरे, येषां चान्येपां क्षीरावादिवाग्विषयः, तथा हंसकोकिलादीनां सम्भनति स्वरसेन माधुर्यवीर्य, सम्भाव्ये तु श्यामा स्त्री गाइतव्वे, तंजहा-'सामा गायति मधुरं काली गायति खरंच रुक्खं च एवमादि, तथा संभावयाम एनं श्रावकदारकं अकृतमुखमप्यक्षरेषु यथावदभिलप्तव्येषु, तथा संभावयामः शुरुमदनशलाका मनुष्यवक्तव्येन त्वेवं भासे सम्भाव्यते, कायबीरियं णाम औरस्यं यद्यस्य वलं, तदपि द्विविध-सम्भवे सम्भाव्ये च, संभवे यदिवा चक्रवर्तिबलदेववासुदेवाणं यद्वाहुवलादि कायवलं, जहा कोडिसिला तिविठ्ठणा उक्खिता, अथवा 'सोलस रायसहस्सा एवं जाव अपरिमितवला जिमवरिंदा संभवेयुः, सम्भाव्यते तीर्थकरा लोकं अलोके प्रक्षेप्तुं, तथा मेरुं दंडमिव गृहीत्वा छत्रवद्धतु, तहा पभू अण्णतरो इंदो जवुदीवंतु वामहत्थेण छत्तं जहा धरेज करयलतो मंदरं घेतुं, तथा संम्भाव्यते आर्यदारकः परिसर्द्धमानः शिलामेनामुद्वर्तु, अनेन मल्लेन सहायोधुमित्यादि, इंदियवलं पंचविधं सोइंदियादि, एकेकं संभवे सम्भाव्ये च, संभवे यथा श्रोतस बारस जोयणाणि विसओ, एवं सेसाणवि जस्स जो, संभाव्येऽपि यस्यानुपहतमिन्द्रियं श्रान्तस्य वा पिपासितस्य वा परिग्लानस्य वा साम्प्रतमग्रहणसमर्थ, यथो। द्दिष्टानामुपद्रवानां उपशमे सम्भाव्यते विषयग्रहणायेति, उक्तं इन्द्रियवीर्य । इदानीं आध्यात्मिक, तमनेकविधं 'उजमधितिधीरत्तं, ||॥९६॥ उज्जमोगाम परीसहोवसग्गाणं जये, सोंडीरो णाम त्यागसंपन्नः अविसादिता, अहवा सोंडीरत्तं ज्ञाने अध्येतव्ये तथैव वा ॥२०५||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy