SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ | कुशीलाः श्रीसूत्रकगचूर्णिः ॥१९३॥ यन्ति, आयुर्बलेन्द्रियप्राणेभ्यो वा पातयंति तिपातयंति, उक्तं च-तणकट्ठगोमयस्सिता०, णियाविया अगणिमेव निपातयंति, उक्तं हि-"दो भंते ! पुरिसा अण्णमण्णेण सद्धिं अगणिकायं समारभंति तत्थ णं एगे पुरिसे अगणिकायं उालेति एगे पुरिसे अगणि| कायं णिव्ववेइ, तेसि णं भंते ! पुरिसाणं कयरे २ पुरिसे महाकम्मतरए पण्णते ?, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववेइ से पुरिसे अप्पकम्मतराए, से केणटेणं ?, (भंते! एवं वुच्चइ) गोयमा! तत्थ णं जे से पुरिसे अगणिकायं उजालेइ से णं पुरिसे काय वायु आउ० वणस्सइकार्य तसकार्य० अप्पतगगं अगणिकायं समारभति, तत्थ णं जे से पुरिसे अगणिकायं णिव्य| वेति से णं पुरिसे अप्पतरागं पुढविकायं समारभति जाव अप्पतरागं तसकायं समारभति बहुतरागं अगणिकार्य समारभति, से तेणटेणं गोयमा! एवं वुच्चति", अपि चोक्तं-भूताणमेस आघातो, हव्यवाहो ण संसयो" यस्माच्चैवं 'तम्हा उ' वृत्तं तम्हाउ मेधावी समिक्ख धर्म ण पंडिए अगणि समारभेजा, कंठयं, तु विसेसणे, अहिंसाधम्म समीक्ष्य, समारंभो हि तप. नविपातनप्रकाशहेतुर्वा स्यात् , कतरान् जीवानाघातयंति ?, अस्यारम्भप्रवृत्ताः कुसीला उच्यन्ते, 'पुढवीवि जीवा आऊवि जीवा' ।।३८७॥ अपि पदार्थसंभावने, पुढवी जीवसंज्ञिता, ये च तदाधिताः वनस्पतित्रसादयः, एवमाऊवि तदाश्रिताः प्राणाश्च, संपतन्तीति सम्पातिनः-शलभवाय्वादयः, कट्ठस्म संस्सिता य, संस्वेदजाः, करीपादिष्विन्धनेषु धुणपिपीलीकाण्डादयः, एते दहे अंगणि समारभंता एवं तावदग्निहोत्राद्यारंभा तापसाद्याः अपदिष्टाः, एके निवृत्ताश्च शाक्यादयः, इदानीं ते चान्ये च वंणस्सइसमारंभान्विताः परामृश्यन्ते, 'हरितानि भूतानि विलंबगाणि' वृत्तं ॥३८८॥ हरितग्रहणात् सर्व एव वनस्पतिकाया गृह्यन्ते, नीला हरिताभा आर्द्रा इत्यर्थः, हरितादयो वा वनस्पतयः, भूतानि जंगमाणि, विलंबयंतीति विलम्बकानि भूतस्वभावं भृताकृति HINDE ॥१९३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy