SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सूत्रकृ चूर्णिः १७८॥ भगवद्गुणप्रश्न: भगवान् , तद्गुणांस्तावत्कथयस्ख, कथं च णाणं कथ दंसणं से'वृत्तं ॥३५३।। कथं परिप्रश्ने, कथमसौ ज्ञातवान् , एवं दर्शनेऽपि कथं दर्श(दृष्ट)वानिति, शीलमिति चरित्रमेतान् यथोद्दिष्टान् जाणासि णं भिक्खु जहा तहा णं हे भिक्षो! त्वया ह्यसौ दृष्टश्वाभापितश्च इत्यतो यथा तद्गुणा बभूवुः तथा त्वं जानीपे, जानानस्तान् अहासुतं ब्रूहि जहा णिसंतं यथा निशान्तं च, निशान्तमित्यवधारितं, किंचित् श्रूयते न चोपधीयते इत्यतः अहासुतं ब्रूहि जहा णिसन्तं तद्यथा भवता निश्रुत्वा निशमितं तथाऽपदिश्यतां, इति भगवान् पृष्टः भव्यपुण्डरीकानामुत्सृज्य सन्मुखीभूतानां कथितवान् , स हि भगवान् 'खेत्तण्णे कुसले आसुपण्णे' वृत्तं ॥ ३५४ ॥ क्षेत्रं जानातीति क्षेत्रज्ञः, कुशलो द्रव्ये भावे, द्रव्ये कुशान् लुणातीति द्रव्यकुशलाः एवं भावेवि, भावकुशास्तु कर्म, अथवा कुत्सितं शलांति कुत्सिताद्वा शलांति कुशला, केवलज्ञानित्वात् आशुप्रज्ञो आसु एव जानीते, न चिन्तयित्वा इत्यर्थः, महेसी अनन्तज्ञानीति केवलज्ञानी अनन्तदर्शनीति केवलदर्शनी जसंसिणो चक्खुपहेद्वितस्स यशः अस्यास्तीति यशस्वी सदेवमणुासुरे लोगे जसो, पश्यतेऽनेनेति चक्खु सर्वस्वासौ जगतश्चक्षुःपथि स्थितः, चक्षुर्भूत इत्यर्थः, यथा तमसि । वर्तमाना घटादयः प्रदीपेनाभिव्यक्ता दृश्यन्ते, न तु तदभावे, एवं भगवता प्रदर्शितानर्थान् भव्याः पश्यन्ति, यच्च असौ न स्यात्तेन जगतो जात्यन्धस्य सतो अन्धकारं स्यात् , तेनादित्यवदसौ जगतो भावचक्षुःपथे स्थितः, स्यादतुक्तमपि जानीहि जानस्व, किंच यो धर्मः धृतिः प्रेक्षा वा अचिन्त्यानीत्यर्थः, क्षायिको धितिवनकुड्डसमापेक्खा केवलणाणं, अथवा किंचित्सूत्रमतिक्रान्तं निकाचयतीतिकृत्वा ते पुव्बका भवंति, अजसुहम्मं भगवं तुमं तस्स जसंसिणो चक्खुपथेस्थितस्स जाणाहि धम्म धिति प्रेक्षां च, पथं जारिसो तस्स सव्वलोगचक्खुभूतस्स, उक्तं च "अभयदए मग्गदए" इत्यतः स्स जारिसो धम्मो वा धिती वा पेहा ॥१७८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy