SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ एकान्त कूटादि श्रीसूत्रकताङ्गचूर्णिः ॥१७३॥ चिटुंति चिरं सद्दारिता, किंच-एगंतकूडे णरए महंते एगंतकूडो णाम एकान्तविपमो, न तत्र-काचित् समा भूमिर्विद्यते यत्र ते गच्छंतो न स्खलेयुरिति, न प्रपतेयुर्वा, महदिति क्षेत्रतः कालतच, खेत्ततो जहण्णेणं जंबूदीवपमाणमेत्तं उक्कोसेणं असंखिजाई जोअणाई, कालओ जहण्णेणं दसवाससहस्साई उकोसेणं तेत्तीसं सागरोवमाणि, तथावि तंमि निरयो कूडो तत्थ २ देसे २, सउत्तारेंता, णिग्गमपवेसेसु य अदृश्यानि कूटानि यत्र ते पाटयंते, मृगा इवासकृद्वध्यन्ते, तत इतरेण कप्पणिकुहाडिहत्थगता मृतानिवैतान् कल्पयन्ति, ये इह व्याघ्रादयो आसीरन् , विषमः स एव नरकः, यत्र वा तानि कूडानि, रयितापि उत्तारोणे(त्त)रे पथनिर्गमणपथे वाहता | इति ता। किंच-'अणासिया णाम महासिलाया'वृत्तं ॥ ३४६ ॥ तान् हि कूडैर्वद्वान् बद्धान् न असितः अनसितः क्षुधित इत्यर्थः यथा इह क्षुधिताः शृगालाः किंचित्सिंहादिशेपं मृगादिरूपं भक्षयन्ति लकलकाहिं एवं तेऽपि, महानिति अतिमहच्छरीरा, | पगम्भिता इति प्रधृष्टा, रौद्ररूपा निर्भयं सदैभिर्भक्षयित्वा न तृप्ता भवन्ति, सदा वा अवकोपा, अनिवार्या अप्रतिषेध्या इत्यर्थः, कर्षापणो अकोप्य इत्यपदिश्यते, अथवा अकोप्यन्ते कुप्पि] इत्युक्तं भवति, खायंति तत्था बहुकूरकम्मा बहुकूरकम्मा इत्युभयावधारणार्थ, ये च खादयन्ति ये च खाद्यते, लोहसंकलाबद्धा खादंति केवि खैरा प्रधावंतोऽनुधावंतो, अनुधावितुं पाटयित्वा खादंति, महाघोपा छिच्छीकरंति, अण्णे सलक्खगं धारेंति । किंच-'सया जला' वृत्तं ॥३४७॥ सयजला णाम णदीऽभिदुग्गा सदा जलतीति सदाज्वला, अभिमुखं भृशं दुर्गा वा अभिदुर्गा, प्रविसृतजला पविजला, विस्तीर्णजला उत्तानजलेत्यर्थः, न तु यथा वैतरणी गंभीरजला वेगवती च, सा हि उत्तानजला, लोहविलीनसदृशोदका, लोहानि पंचकाललोहादीनि जंसी दुग्गं पवजमाणा अभिसुखं दुग्गा भृशं दुग्गा वा. अभिदुग्गा, प्रपद्यमाना गच्छंत इत्यर्थः, एकतिका असहा इत्युक्तं, अल्पसहाया इत्यर्थः, ॥१७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy