SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्र तागा श्रीमूत्रक॥१६॥ तागचूर्णिः ॥१६३॥ वा?, उच्यते 'भेऽदं पवक्खामि जहातहति जहित्ति इहं येन प्रकारेण पावाई कम्माइं ते तहिं तहेव वेयणाओ पाविजंति, का तर्हि | भावना ?, तीवोपचितैस्तीत्रवेदना भवंति मन्दैर्मन्दा मध्यैर्मध्या नरकविशेषतः स्थितिविशेतश्च, अथवा जहा तहत्ति राजत्वे वा राजामात्यत्वे चारकपालत्वे लुब्धकत्वे वा सौकरिकमत्स्यवन्धत्वे वावधघातमांसापरोधपारदारिकयाज्ञिकसंसारमोचकमहापरिग्रहेत्येवमादयो दण्डा यैर्यथा कृतास्तान् तत्थेव दंडे तत्थ सारयंति-वोलंति, ते च यथाकृतैर्दण्डैः स्मारयन्ति याच्यमानाः, सरयंतित्ति सारयति, न तथा छिद्यन्ते एव, मार्यन्ते वध्यन्ते सद्यते, एवं यावंतो यथा दण्डप्रकाराः कृतास्तावद्भिस्तथा च स्मारयति ते हम्ममाणा णरगं उति'वृत्तं ॥३१९।। त एवं वालाः हन्यमाना इतश्चेतश्च पलायमाणा णिलुक्कणपथं मग्गंता नरकमेवान्यं भीमतरवेदनं प्रविशंति, जहा इह चारेहिं चोरा चारिजंति, कडिल्लमणुप्रविशंति, तत्रापि सिंहव्याघ्राजगरादिभिः खाद्यते, एवं ते ते बाला पलायमाणा नरकपालभयात् नरकं पतंति अण्णं पुण्णं उरुअस्स, उरूणाम उच्चारपासवणकद्दमो, से जहा णामए अहिमडित्ति वा मतकुहितविगट्ठकिमीएणं, तदपि उरूअं तप्तं महत्ति,ताव तत्थ चिट्ठति उरूवभक्खी, उरूवं भक्षयन्तीति उरूवभक्खी, ते णिस्यपालेहि उरूवं खाविजंति, तुद्यत इति तुद्यमानाः कर्मभिः, कर्मावशा णाम कर्मयोग्या कर्मवशगा वा, तत्थ दूरे चेव विट्ठाकृमिसंस्थाणा विउ|बिया किमिगा तेहि खजमाणा चिट्ठति, गुणमारगाय तत्थ किच्छाहिं गच्छंति, परिसंता य तत्थेव लोलमाणा किमगेहि खजंति, छटुसत्तमासु णं पुढवीसु णेरड्या मत्तमहन्ताई लोहितकुंथुरूवाई विउव्बित्ता अण्णमण्णस्स कायं समतुरंतेमाणाअणुखायमाणा चिट्ठति । किंचान्यत्-'सदा कसिणं पुण घम्मट्ठाणं०' वृत्तं ॥३२०॥ सदेति नित्यं, कसिणं णाम संपूर्ण, तत्तोष्णं कुंभीपागअणंतगुणाधियं, जोवि तत्थ वातो सोऽवि लोहारधमणी वा अणंतगुणउसिणाधिको, गाढेहि कम्मेहिं तत्तेपामुपनीतं, ते वा तत्थुवणीता अवा
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy