SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अंगारराइयादि श्रीसूत्रकृताङ्गचूर्णिः ॥१५९।। वृत्तं ॥३०६॥ जहा इंगालरासी जलितो धणधणेति एवं ते णरकाः स्वभावोष्णा एव, ण पुण तत्थ बादरो अग्गी अस्थि, विग्गहगतिसमावण्णएहि, ते पुण उसिणपरिणता पोग्गलगा जंतवाडचुल्लीओवि उसिणतरा, ततोवमं भूमि अणोकमन्ता तत्रायसकवल्लतल्लं ते डज्झमाणा कलुणं थणति, कलुणं दीणं, स्तनितं नाम प्रततश्वासमीपकूजितं यल्लाडानां निस्तनितं, अरहस्सरा णाम अरहतस्वराः अनुबद्धस्सरा इत्यर्थः, चिरं तेसु चिटुंतीति चिरद्वितीया, जहण्णेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, त एवं प्रतिपद्यमाना न द्यां पश्यति 'जइ ते सुता वेतरणीतिदुग्गा'वृत्तं ॥३०७॥ यद् त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि ह्येषा प्रतीता, वेगेन तस्यां तरतीति वैतरणी, अमिमुखं भृशं वा दुर्गाऽतिदुग्र्गा गम्भीरतया परमाधार्मिकैः कृता, केचिद् ब्रुवते-स्वाभा| विकैवेति, खुरो जहा णिसिओ यथा क्षुरो निशातश्छिनत्ति एवमसावपि, जइ अंगुली चुंभेज ततः सा तीक्ष्णश्रोताभिः छिद्यते,तीक्ष्णता | वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा, ततस्ते तृष्णादिना प्रतप्ताङ्गारभूतां भूमि विहाय खिन्नासवः पिपासवश्च तत्रावतरन्तीति, अवतीर्य चैना मार्गातिदुर्गा प्रतरन्ति नरकपालैरसिभिः शक्तिभिश्च पृछतः प्रणुद्यमाना उत्तितीर्षवश्च ततः शक्तिमिः कुन्तैश्च तत्रैव क्षिप्यन्ते | 'कीलेहि विज्झंति असाधुकम्मा'वृत्तं ॥३०८|| ततो परमाधम्मिएहिं णावाउवि विउबिताओ लोहसीलगसंकुलाओते ताओ अल्लियंता पुयाविलग्गेहि णिरयपालेहि विज्झंति, कोलं नाम गहुं, उक्तं हि-कोलेनानुगतं बिलं, भुजंगवदसाधूनि कर्माणि येषां ते इमे असाधुकर्माणः, णावं उवेति उबल्लियंति तेति तेण पाणिएण कलकलभूतेण सव्यसोत्ताणुपवेसणा सत्ति पूर्वमेव नष्टा, पुनः कोलैर्विद्धानां भृशतरं नश्यति, भिन्नति सूलाहित्ति मूलयाहिं त्रिशूलिकाभिर्दीभिः अहे हेटतो जलस्स अधो मुखे वा, ततः कथंचिदेव चिरा उत्तीर्णाः सन्तः नरकपालैर्विकुर्वितां नरकभूमिमुपयन्ति, कतरियं ?'आसूरियं णाम'वृत्तं ॥३१०॥ यत्र शूरो नास्ति ||१५९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy