SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृ ताङ्गचूर्णिः ॥१५६॥ केवलं च वालुगं विउति, केवलं च वांलुगा णाम कलंबगपुष्कमिव उद्धसिताओ, सो जहा पुप्फरुहं सिंगा मुम्मुरभूता, तत्थ घोसाए दुक्खं खुप्पंति वाउड़ता य अंगसंगेसु णिवयमाणेसु मुंमुरेण व अंगमंगाई डज्झति, पाडेऊणं च तत्थेव लोलाविजंति । वेतरणी णाम पूयरुहिरकेसट्ठि० गाथा ||८२|| वेगेण तरंति तामिति वेतरणी, ते अणोरपारं गंभीरतरं गदिं विउव्वंति, तीसे पुण पावियं अरु हिरं । खरसरा णाम कप्पंति करकएहिं० गाथा ||८३|| ते जंतेऊणं व कटुं जहा फार्डेति कप्पेंति करकएहिंति परोप्परं च जुज्झावेंति, सिंखलिंगं विउव्वित्ता तत्थारुभिऊणं कटुंति, अंछमाणेसु य खरं रसंतो, महाघोसा णाम भीते पलायमाणे समंततो॰ ||८४|| गोवालेवि य गाविओ णियत्तेति य एकतो खुत्ते य कड़ेति चारो य पक्खिवंति, णामणिष्कण्णो गतो । इदाणिं सुत्ताणुगमे सुतमुच्चारेयव्वंति 'पुच्छिसु तं केवलियं महेसिं' वृत्तं ॥ ३०० || सुधम्मसामी किल जंबुसामिणा णरगे पृच्छितो, केरिसा णरगा ? केरिसएहिं वा कम्मेहिं गम्मइ ? केरिसाओ व तत्थ वेदणाओ ?, ततो भण्णते- पुच्छिसुहं पृष्टवानहं भगवंतं यथैव भवन्तो मां पृच्छंति, केवलमेवैकं तस्य ज्ञानमित्यतः केवली अथवा कृत्स्नः प्रतिपूर्ण केवलमित्यर्थः, संपूण्णं ज्ञानी केवली, महरिसी तित्थगरो, कथमिति परिप्रश्ने अभिमुखं भृशं वा तापयन्तीति अलोपात् भीता वा, नीयंते तस्मिन् पापे कर्मणे इति न रमंति वा तस्मि निति नरका, पुरस्तादिति इह पापकर्तुस्ते परस्ताद्भवन्ति भावनरकान् पृच्छति, द्रव्यनरकास्तु इहैव दृश्यन्ते, अविजाणतो मे मुणी ब्रूहि, हे ज्ञानिन् ! नाहं जाने - कैः कर्मभिः कथं वा नरकेषूपपद्यन्ते तयैः कर्मभिर्यथा चोपपद्यन्ते तमजानतो ममोच्यतां एवं मया पुट्टो महाणुभागे वृत्तं ॥ ३०१ ॥ एवमनेन प्रकारेण, पुट्ठो णाम पुच्छितो, महानस्यानुभागः, द्रव्याणुभागो हि आदित्यस्य प्रकाशः, तदनुभागाद्धि चक्षुष्मतः अहिकंटकाः अग्निपातादीनि च परिहरंति, मोक्षसुखं च अनुभवंति, अनुभवनमनुभावः, महांति या ज्ञानादीनि प्रश्नोत्तराणि ॥१५६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy