SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सूत्रकृगिचूर्णिः ॥१५०॥ व्यभिप्राप्तिः TouriAPRIMIRANIK अह पुत्तपोसिणो एगे, राओवि उद्वितो संतो, सुहिरीमाणावि, एतं पुत्तणिमित्तं, अहवा सव्वंपि तंणिमित्तमेव, 'यहूहिंति बहूहिं कृत- ।। पूर्वमेतत् तथा कुर्वन्ति करिष्यन्ति च, ते तु के ?, जे 'भोगत्थाए इत्थियाभिआवण्णा' अभिमुखं आवण्णा, सो पुण जो तासु अभितावण्णो सो तेसिं 'दासे मिए व पस्सेवा' दासवद्धज्जते, मृगवच भवति, यथा मृगो वशमानीतः पाठ्यते मार्यते वा मुच्यते वा, प्रेष्यते णाणाविधेसु कम्मेसु, पम्भूता इति पशुवत् वाह्यते, न च मदांधत्वात् कृत्याभिज्ञो भवति, पशुभूतत्वान्मृगभूतत्वाच 'न वा केयि'त्ति एभ्योऽप्यसौ पापीयान् संवृत्तः यस्य न केनचिच्छक्यते औपम्यं कर्तुं, अथवा 'ण वा केति'त्तिनासौ प्रबजितो न वा गृहस्थो जातः, नापि इहलोके नापि परलोके, 'एवं(य)खु तासि वेणद्धं(तासि वेणप्पं)' वृत्तं । ।२९६ ।। एतदिति एतान् ज्ञात्वा इहलोगपरलोगिए दोसे तेण संथवं संवासं चत्ता हि भवेज, संथवो णाम उल्लावसमुल्लावादाणग्गहणसंपयोगादी, संवासो एगगिहे तदासन्ने वा, एतदेव तासि वेणप्पं जो ताहिं संथवो संवासो वा, संथवसंवासेहिं चेव इतरावि विण्णत्ती भवति, 'तज्जाइया इमे कामा' तज्जातिया णाम तबिधजातिया, चतुर्विधा कामा, तंजहा-सिंगारा कलुणा रोदा बीभत्था, तिरिक्खजोणियाणं च, पासंडीणं च, एतदुक्तं भवति-बीभत्स सेवेमानानां तेषां वीभत्था एव कामा, अकारी हि विममं तं चेव, अथवा तदेव जनयन्तीति तज्जातिया मैथुनं ह्यासेवते, तदिच्छाए च पुनर्जायन्ते, उक्तं हि-"आलयं मैथुनं निद्रा, सेवमानस्य वर्द्धते । 'वजकरि'त्ति वजमिति कम्मं वजंति वा पावंति वा चोणंति वा, तत्कुर्वन्तीति वजकरा, एवमाख्यातः तीर्थकरैः 'एवं भयण्ण सेयाए' वृत्तं ॥२९७॥ इहलोकेऽपि तावद् भयमेतत् , कुतस्तर्हि परलोके ?, यत एव च भयंकरा इत्यतो श्रेयसे न भवंति, तेन श्रेयः कामेभ्यः अप्पाणं निलंमित्ता, इहलोकेऽपि तावद् णिरुद्धकामेच्छस्स श्रेयो भवति, कुतम्तर्हि परलोकः?, उक्तं हि-"नवास्ति ॥१५०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy