SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ KKAI . . . नादि श्रीसूत्रका ताङ्गचूर्णिः ॥१४५|| ज्जति, वग्गुफलाणित्ति वग्गुणाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुम दिवसं लोगस्स बोल्लेण गलएण दारुयाचधम्मं कहेसि, जेसि च कहेसि ते ण तरसि मग्गिऊणं ?, अथवा जोइसकोंटलवागरणफलाणि वा 'दारुगाणि अण्णपाणा या' वृत्तं ॥ २८२॥ दारुगाणि आणय, आनीत्य विक्रीणीहि, अण्णपाणाय पढममालिया वा उपक्खडिज्जइत्ति, दोचगं वा परिताविज्जिहिति सीतलीभृतं, तेहिं 'पज्जोतो वा भविस्मति रातो' भृशमुद्योतः, दीवतेल्लंपि णस्थि तेहिं उज्जोए सुहं अच्छिहामो, वियावेहामो वा, पाताणि य मे रयावेहि, का मम अणिअल्लियाए इहं पाताणि ते, तेण तुमं चेव आलत्तगंआणेहि, अथवा पायाइंति भायणाई, लेवो छादगो, एवं कस्सइ णेमि सयं छाणतरंगेहिं लिंपावेहि ठाणं, एहि अतो मे पट्ठि उम्माहे, पुरिल्लं कायं अहं | सकेमि उवहेतुं, पिट्ठ पुण ण तरामि, 'वत्थाणि य मे पडिलेहे' वृत्तं ॥ २८३ ।। इमाणि वत्थाणि पेच्छ सुत्तदरिद्दयं गयाणि णिग्गियाहं जाया, अहवा किण्ण पस्ससि मइलीभृताणि तेण धोवेमि रयगस्स वा णं णेहि य, अहया वत्थाणि मे पेहाहित्ति जओ लमेज, अहवा एयाई वत्थाई वेंटियाए पडिलेहेहि, मा से उगारियाई खल्जेज, तहा रूवगवातएण वा भणेज-मम वत्थाणि 'पडिलेहेहि, अण्णपाणं वा मे आहएहि, णाई सकेमि हिडिउं,'गंधं चरयोहरणं च' गंधाणि ताव कोट्ठादीणि आहोहिचुण्णाणि जेण गायाई भुरुकुंडे त्ता, पठ्यते य 'गंथं च रयोहरणं वा' ग्रन्थ इति ग्रन्थः संघाडी रयहरणं सुन्दरं मे आणेहि, कासवगं-हावियमाणयाहि, ण तरामि लोयं कारवेत्तए, अउ अंजणि अलंकारं' वृत्तं ॥२८४॥ अंजणवाणियंमि अंजियं आणेहि, अलंकारे हारकेशाधलङ्कारं वा, सकेसियाण कुकुहमो णाम तंबलीणा 'लोद्धं लोद्धकुसुमं च लोभ्रं कपायणिमित्त, लोद्धस्सेव कुसुमं तं तु | गंधसंजोए उववजति, वेलुपलासी णाम वेलुमयी सहिगा कंपिगा, सा दंतेहि य वामहत्थेण घेत्तूर्ण दाहिणहत्थेण य वीणा इव वाइ- ||॥१४५॥ SA I NA Muramme aheHIN HINrmati
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy