SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक दुष्कृता वदनं ताङ्गचूर्णिः ॥१३८॥ ऽध उच्चाराद्युत्सृजन् दृश्यमानोऽपि परैर्मन्यते न मां कश्चित्पश्यति एवमसावपि रागद्वेषान्धो जानीते न मां कश्चित्पश्यति, ज्ञायते च परीवजन् , जलभृतवत , अथवा यो यथावस्थितो भावतः तं तथावेदाः-प्रत्यक्षज्ञानिनः, ते हि आवीकम्मं रहोकम्मं सव्वं जाणंति, ये पुनस्ते तद्विधाः ते ब्रुवते-अहो इमो माइल्लो महासढो जो णाम इच्छति अम्हेवि पत्तियावेत्तुं,'णवि लोणं लोणिज्जति ण य तोपिज्जइ घयं च तेल्लं वा । किह सका बंचेतुं अत्ता अणुहृयकल्लाणी? ॥१॥ 'सयदुक्करं अवदते' वृत्तं ॥२६५।। एवं तावदसौ खयं दुकडकारिणं आत्मानं न बदति यथाऽहं दुक्कडकारीति, जोऽवि य गूढायारं प्रवचनवात्सल्यात् तद्धितमिच्छन्वा चोदयति तत्थति णिण्हवति, आक्रुष्टो नाम चोदितः आघ्रातः अभिशास्तो वा, कत्थ श्लाघायां, भृशं कत्थयति श्लाघत्यात्मानमित्यर्थः, अहं नाम अमुगकुलपम्तो अमुगो वा होतओ एवं करेस्सामि ?, येन मया कनकलता इव वातेरिता मदनविसविकंपमाना भार्या परित्यक्ता सोऽहं पुनरेवं करिष्यामि ?, "यदि संभाव्यपापोऽहमपापेनापि किं मया । निर्विपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥ १॥" अपापे ब्रूयाद्वा-को ब्रवीति ? यथाऽहमेवंकारीति, स भावेन च ह्येवंकारी, उक्तं हि-"खेनानुमानेन परं मनुष्या:०" राउले वा णं कड्डामि, 'वेदाणुवीयी कामासि' वेदः वेद इव वेदः तस्यानुवीचिः-अनुलोमगमनं मैथुनगमनमित्यर्थः, तस्यानुलोमं मा कार्षीः प्रतिलोमं कुरु, एवं चोदितो माणुक्कडताए सम्मचिट्ठोऽवि च किलामिजति, ग्लै हर्पक्षये, दैन्यमायातीत्यर्थः, किमेप मामेवं चोदयतीत्यर्थः, उसितावि इत्थिपोसेहिं वृत्तं ॥२६६।। उसिता नाम वसिता, पोपयतीति पोपाः-भगं स्त्रियो वा पुष्णंतीति पोपकाःभुक्तभोगिनः, इत्थिवेदो हि फुफुमअग्गिसमाणो अवितृप्तो, नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः नांतकृत्सर्वभूतानां, न पुंसां वामलोचनाः ॥१॥ स्त्रियो वा येन वेद्यन्ते स वीवेदो भवति, वैशिकतन्त्रेऽप्युक्तं "एता हसति च रुदंति च अर्थहेतोः, विश्वा ॥१३८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy