SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ शरीराप णादि . श्रीसूत्रकताङ्गचूर्णिः ॥१३२॥ SAHISAMARTHIANA THIRIGAMIRTILITIENT कामः, यच्च पृच्छसि किमागताऽसि अकाले इति? तं धर्म श्रोतुं, ब्रूयाद्वा ममाऽऽणत्तियं देह यन्मया कर्त्तव्यमिति, शुश्रूषापादशौचम्रक्षणादि, यद्वा किंचिदस्मद्गृहेऽस्ति तत्सर्वमहं च भवत्संतकं 'आयसा' नाम आत्मसा, अप्पएणवि णिमंतेति तुभं चयं इमं शरीरगं, अहं ते चलणोवधानकारिया, एवं भिन्नकहादीहि सम्बन्धः, सम्बधनालिङ्गनउपगूहनकंठवलंबणादीणि वा कुर्वती निवारिता यात-'कुत्र वा ममान्यत्रोवयोगो, 'एतानि चेव से जाणि सद्दाणि' एतानीति यान्युद्दिष्टानि 'से' इति स भिक्षुः, शब्दा नाम ये शब्दादिविषयाः कथिता, न केवलं गीतातो शब्दा वर्जा, आत्मनिमन्त्रणादयो हि सुदुस्तसः शब्दाः, अथवा यानि सीत्कारादीनि सद्दाणि कजंति तान्येवैतानि विद्धि निमन्त्रणादीणि शब्दानि, पढ़ति च-'सदाणि विरूवरूवानि तासु हि पंचलक्खणा विसया संति विभासियब्वा, विविधं विसिट्ठ वा रूवं, विरूवाणि रूवाणि जेसिं ताणिमाणि विरूवरूवाणि-'णाह पिय कंत सामिय दइत वसुल होलगोल ! गुणलेहि । जेणं जियामि तुम्भं पभवसि तं मे सरीरस्स ॥१॥ इमानि चान्यानि शब्दानि 'मणबंधणेहि णे'वृत्तं ॥२५३॥ मनसो. बंधनानि मनोबंधनानि, तानि तु गतयश्च निरन्तरा रूवमंदा यस्मिन् करुणमाकारतो वाक्यतश्च, विनीतवत् वन्दनपूजनं पादादिसंबाधनं 'उपकत्ता' अल्लिइत्ता 'अदुमंजुलाई भासंति' मणसि लीयते मनोऽनुकूलं वा मंजुलं, मदनीयं वा मंजुलं, मितमधुररिहितजंपुल्लएहि ईसी कडक्खहसितेहिं । सविकारेहि विरागं हितयं पिहितं मयच्छीए॥१॥ भेदकरी कथा भिण्णकहा, तंजहा-तुमंसि किंवत्तवीवाहो पव्वइतो ण वत्ति, वृत्तवीवाह इति चेत् कथं सा जीवति त्वया विनैवंविधरूपेनेति, कुमार इति चेत् , अनपत्यस्य लोकान संति, किं ते तरुणगस्स पव्वजाए ?, दारिका परिजसु, मया वासह मुंज भोए, स्यात्कथं वैराग्यं वा? कामभोगपरंपराज्ञः, भुक्तभोगः कुमारगो वा तत्प्रयोजनात्यन्तपरोक्षः आनम्यते, कथं? 'सीहं-जहाव कुणिमेणं' वृत्तं ॥२५४॥ ISHIP माया all altuRI १२। d an
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy