SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मातशु श्रूपादि श्रीसूत्रकताङ्गचूर्णिः ॥१०७॥ भयति मङ्गलं च, उक्तं हि-'गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंभृतम् । अदन्तकलहो यत्र, तत्र शक ! वसाम्यहम् ॥ १॥ परलोकश्च भवति गुरुशुश्रूषया, एते हि पदीवत्थिया समणगा भवंति जे मायापितरं सुसुस्संति, तेण तेसिं गुरुपडिणियाणं कतो लोगो | धम्मो वा भविस्सति ।। किं चान्यत्-'उत्तरा मुहुरुल्लाया'सिलोगो॥१८६॥ उत्तरा नाम प्रतिवर्षमुत्तरोत्तरजातकाः समघटच्छिअगाः, पठ्यते 'इतरा मधुरोल्लावा' इतरा णाम खुड्डल्लगा अव्यक्तमहुरोल्लावकाः 'पुत्ता ते तात! खुडुगा' तात इत्यामंत्रणं, खुडगत्ति अप्राप्तवयसः अकर्मयोग्या वा 'भारिया ते णवा तात' भरणीया भार्या, नवा नाम नववधूः अप्रसूता गर्भिणीवा, |मा सा अण्णं जणं गमेज, उम्भामए वा करेज, जीवंतए तुमंमि अण्णं पति गेण्हेजा, ततो तुज्झ अद्धीतीया भविस्मति, अम्हवि | य जणे छायाघातो अवण्णओ जणे भविस्सतीति, किंच-जो जहा पुन्धमासी तस्म हि म एव उवमग्गो पायो भवति, येनान्यथा ब्रवीति, तद्यथा-यः कृष्यादिकर्मपराजितः तं दृष्ट्वा ब्रुवते 'एहि ताव घरं जामो' सिलोगो ॥१८७॥ जाणामो जहा तुमं अतिकम्मा भीतो पव्वइतो, इदाणिं वयं कम्मसमत्था, कम्मसहायगा य कम्मसमत्था, कम्मसहायगा य कम्मसहायकत्वं प्रति भवतः, तदिदानी कुमारः प्रति भण्णइ-ण चंप गोणिवि, हत्थेण मा छिया, णित्तेण वा उक्खिवाहित्ति, दूरगतं च णं दद्रुण भणति-आसणं | वा गृहमागच्छ, वितियंपि तात! पासामो जामो ताव सयं गिहं' वितियपि तात! पासामो स्वे गृहे तिष्ठन्तमिति वाक्यशेषः, वितियपि ताव पेच्छामु सव्वाइं णियल्लगाई। 'गंतुंतात पुणो गच्छे' सिलोगो ।। १८८ ॥ गत्वा स्वजनपक्षं दृष्ट्वा पुन: रागमिष्यसि, न हि त्वं तेनाश्रमणो भविष्यसि, यस्त्वं स्वजनमवलोकयित्वा पुनरायास्यसि 'अकामं ते परक्कम' को नाम अ-| |णिच्छिओ 'परक्कमंतंति परिजायंतं अथवा यदा त्वं परं प्राप्य निष्णातो भविष्यसि भुक्तभोगत्वात् तदा अकामकं पराक्रमंतं ॥१०७||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy