SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकताङ्गचूर्णिः ॥१०२॥ अभितापादि All समासः । तदिदाणी उण्हपरीसहोऽपदिस्सति 'पुट्ठो गिम्हाभितावेणं' सिलोगो ॥ १६९ ॥ अभिमुखं तापयतीति अमितापः, अशोभनमनाः विमनाः कर्पूरवासितोदगं कंधराघरादि वा चिंतेतो, अथवा तपं प्रति विगतं मनोऽस्य स भवति विगतमनाः, पातुमिच्छा पिपासा, सुठु पिवासितो 'मच्छा अप्पोदए जहा' तदल्पत्वादतीव तप्यन्ते बहिरुदकतापेन अंतश्च मनस्तापेन तप्यमानाः यथा सीदन्ति एवनसावपि जलमलखेदक्लिन्नगात्रो बहिरुष्णाभितप्तः शीतलान् जलाश्रयाद्यान् धारागृहाणि चन्दनादीश्रोष्णप्रतीकारान् अनुस्मरन् भृशं अनुशोचते व्याकुलचेता भवति, वुत्तो उष्णपरीसहो । इदाणिं जातणापरीसहो-'सदा दत्तेसणा दुक्खं' सिलोगो ॥१७०॥ सदेति सव्वकालमविश्रामेन दत्तग्रहणात् जातितं दत्तं च, जाइयदत्तमप्येसणीयं च, दुक्खं खुधातिसाभिभूतेहिं तं परिहरितुं, दुक्खं च पडिसेहिन्जति अणेसणिजं, साम्प्रतसुखाभिलाषी पडुप्पण्णभारिओ जीवो दितगा य रूस्संति 'जायणा दुप्पणोलिया' दुःखं प्रणुद्यते जायणा बलदेववत्, वत्तारो य भवंति-कम्मत्ता दुब्भगा चेव० कृषीपशुपाल्यादिभिः कौन्तरैरार्ता अभिभुता इत्यर्थः, स्त्रीमित्रज्ञातिखामिनां दुब्भगा इति, आहुः पृथक् पृथक् जनो विस्तरा वा जनाः पृथग्जनाः, 'एते सद्दे अचाअंता' सिलोगो ॥१७१।। शन्दथते अनेनेति शब्दः, अचाएंता णाम अशक्नुवन्तः सोढुं, क्वोदीर्यन्ते ?, उच्यते, 'गामेसु नगरेसु वा वा खेडविकल्पे कब्बडादीसुवि, 'तत्थ मंदा विसीदति संगामंमि व भीरुणो' भीरुवो हि संग्रामे प्राप्ते मरणभयाद्विषीदंति, ऊरू खंभाइजंति, खिन्नचित्ता भवंति, 'अप्पेगे खुज्झि(म्भिते)भिक्खू'सिलोगो॥१७२।। अपि एके, न सव्वे, खुज्झितो णाम क्षुधितः पिपासुर्वा, तं क्षुतृष्णाप्रतियोगार्थमटतं 'सुणी दंसती'ति सुणी लूपयतीति लूपकः भक्षक इत्यर्थः, 'तत्थ मंदा विसीदंति' संयमोद्यम प्रति सीदंति, दिटुंतो'तेपुट्ठा व पाणिणो' तेजोनाम अग्निस्तेन दवाग्निना RITESTHATIALAIMERITAMITan TamanmIMIRMIRRITALIMITIANDITIHASHAADIMIRE
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy