SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ शिशुपाल श्रीसूत्रकृराङ्गचूर्णिः ॥१०॥ वृत्तादि मण्णति अप्पाणं.'सिलोगो ॥१६५॥ कश्चित्संग्रामे उपस्थितो स्वाभिप्रायेण सूरमित्यात्मानं मन्यमानो वाग्भिविस्फूर्जन्नुपतिष्ठति जाव जेयं ण पस्सति, जियति जिनातिवा, गर्जते कलभस्तावद् , घनमाश्रित्य निर्भयः। गुहान्तरविनिष्क्रान्तं, यावसिहं न पश्यति ॥१॥ तावद्गजः प्रश्रुतदानगंडः, करोत्यकालांबुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीपु, लागूलविस्फोटरव शृणोति | ॥२॥ णिदरिसणं 'जुझंतं दृढं धनुर्यस्य स भवति दढधन्वा तं 'सिसुपालो व महारधं' मधारथो-केसवो शिशुपालेन तुल्यं शिशुपालवत् , स किल माद्रीसुतः चतुर्भुजो जातः, भीतया पश्चात् तया नैमत्ती पृष्टः-किमिदं रूवं ?, तेनापदिश्यते-महाद्भुतमे| तत् , यं दृष्ट्वाऽस्य एतौ द्वौ भुजौ स्वाभाविको भविष्यतः ततोऽस्य मृत्युरिति, ततः सा माद्री दारकजन्मवर्द्धापकानामागतानां तं | दारकं दर्शयति स्म, यथाहं च पादेवपातयत् , वासुदेवस्य चागतस्य तमालोक्य तौ भुजौ नष्टौ, पश्चात्तस्य मात्रा वासुदेवोऽभयं याचितः, तेनापदिश्यते-अपराधशतमस्य क्षमयिष्यामि, ततोऽसौ प्रवृद्धं वासुदेवं समक्षं परोक्षं वा गोपालवत्सपालादिमिराक्रोशै| राष्टवान् , आज्ञाप्रतिषेधादीचाँपराधान् कृतवान् , ततोऽपराधशते पूर्ण क्वचिदेव अभिमुखमापतंतं आक्रोशंतं मत्पथोऽसर्पस्व इति, नाहमपथा गच्छामि, अल्पेनैवायासेन चक्रधुक् सुदर्शन चक्रधारातिपातेन शिरश्छिन्नं कृतवानिति परोक्षो दृष्टान्तः, अयं तु प्रत्यक्षः 'पयाता सूरा रणसीसे' वृत्तं ॥१६६ ।। भृशं याताः प्रयाताः, शयति शय्यते वा शूरः, महत उकिट्ठिसीहणातबोलकलकलसद्देणं प्रयाताः, रणसीसं णाम अग्गाणीकं, समस्तं ग्रास्यते ग्रस्यन्ते वा तस्मिनिति संग्रामः, उपस्थितो णाम अन्योऽन्यवलेषु संग्रामायोपस्थितेषु, माता पुत् ण याणाति, अमातापुत्री यदा संग्रामो भवति, का भावना, तस्यामवस्थायां माता पुत्रं मुक्तं उत्तानशयं क्षीरहारमजंगमं भयोद्घान्तलोचना अच्चादण्णा ण याणाति-नापेक्षते, न त्राणायोद्यमते, हस्ताकटीतो वा भ्रस्यमानं भ्रष्टं वा ॥१०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy