SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [ ७६ उसभ मजियं च वन्दे, संभव -मभिरणंदरगं च सुमहं च । पउमप्पहं सुपासं, जिगं च चन्दप्पहं वन्दे ॥२॥ सुविहिं च पुष्पदंतं, सीनल सिज्जंस वासुपुज्जं च । विमल-मरतं च चिरगं, धम्मं सति च वंदामि ॥३॥ कुंथं श्ररं च मल्लि, वन्दे मुरिणसुव्वयं नमिजिरांच । वंदामि रिट्टनेमि, पासं तह वद्धमारण च ॥४॥ एवं मए प्रभित्युना, विहुय रय- मला पहीरा-जर - मरणा । चउवीसं पि जिरणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय वंदिय- महिया, जे ए लोगस्स उत्तमा सिद्धा । श्रारुग- बोहिलाभं समाहि- वर-मुत्तमं दिन्तु ॥ ६ ॥ चंदेसु निम्मलयरा, श्राइच्चेसु श्रहियं पयासयरा । सागर- वर-गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ पाठ २० - लोगस्स चतुर्विंशतिस्तव का पाठ • शब्दार्थ : = = गुरण - स्मरण के साथ नाम - स्मरण - रूप कीर्त्तन की प्रतिज्ञा लोगस्स लोक का । उज्जोयगरे - उद्योत करने वाले । धम्म = धर्म के । तित्थयरे = तीर्थंकर | जिरणे = आत्म-शत्रुओं को जीतनेवाले । श्ररिहते = आत्म-शत्रुओ को नष्ट करने वाले । चउवीस = चौबीसो । पि- ही । केवली = केवलियो का . ( केवल ज्ञानियो का ) । कित्तइस्सं = कीर्त्तन करूँगा । 、 - नाम - स्मरण - रूप कीर्त्तन १. उसभं = ऋषभ (नाथ) । च - और । २. श्रजियं = प्रजित (नाथ) को । वंदे = वदना करता हूँ । ३. संभवं - सभव
SR No.010546
Book TitleSubodh Jain Pathmala Part 01
Original Sutra AuthorN/A
AuthorParasmuni
PublisherSthanakvasi Jain Shikshan Shivir Samiti Jodhpur
Publication Year1964
Total Pages311
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy