SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ [५] जल शुद्धि मन्त्र जलको शुद्ध करते समय कलशों पर चन्दन छिड़के और यह मन्त्र पढ़े-- ____ॐ ह्रां ह्रीं हूं ह्रौं हः नमोऽहते भगवते पद्ममहापद्मतिगिंछकेसरिपुण्डरीकमहापुंडरीकगंगासिंधुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदापयोधिशुद्धजलसुवर्णघटप्रक्षालितनवरत्नगन्धाक्षतपुष्पार्चितमामोदकं पवित्रं कुरु कुरु झं झं झौं झौं वं वं हं हं सं सं तं तं पं पं द्वां द्वां द्रीं द्रीं हं सः स्वाहा। - अंग शुद्धि सौगंध्यसंगतमधुव्रतझंकृतेन संवण्यमानमिव गन्धमनिन्द्यमादौ । आरोपयामि विबुधेश्वरवृन्दवन्द्यं पादारविन्दमभिवंद्य जिनोत्तमानाम्।। ॐ ह्रीं अमृते अमृतोद्भवे अमृतवर्षिणी अमृतं स्रावय स्रावय सं सं क्लीं क्लीं ब्लू ब्लूँ द्रां द्रां द्रीं द्रीं द्रावय द्रावय सं हं क्ष्वी क्ष्वी हं सः स्वाहा। ॐ ह्रां ह्रीं हूँ ह्रौं ह्रः अ सि आ उ सा अस्य सर्वाङ्गशुद्धिं कुरु कुरु स्वाहा। ___ गन्धं आरोपयामि। (सब अपने शरीर पर हाथ फेरें) वस्त्र शुद्धि. धौतान्तरीयं विधुकान्तिसूत्रैः सद्ग्रन्थितं धौतनवीनशुद्धम्। नग्नत्वलब्धिर्नभवेच्च यावतू संधार्यते भूषणमूरूभूम्याः॥ संव्यानमंचद्दशया विभान्तमखडधौताभिनव मृदुत्वम्। संधार्यते पीतसितांशुवर्णमंशोपरिष्टाद् धृतभूषणांकम्॥
SR No.010544
Book TitleSiddha Chakra Mandal Vidhan Pooja
Original Sutra AuthorN/A
AuthorSantlal Pandit
PublisherShailesh Dahyabhai Kapadia
Publication Year
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy