SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धचक्र विधान [३४३ य कैवल्यपुरःप्रवेशमहिमा संभावित स्वर्गिभिः, . कल्याणानि च तानि पञ्च सततं कुर्वन्तु ते मङ्गलं॥६॥ जायन्तेजिनचक्र वर्तिबलभृद्भोगीन्द्रकृष्णादयो, धर्मादेव दिगंगनांगविलसच्छ श्वद्यशश्चन्दनाः। तद्धीना नरकादियोनिषु नरा दुःखें सहन्ते धुवम्, स स्वर्गात्सुखरामणीयक पदं कुर्वन्ते ते मङ्गलं॥७॥ सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते, संपेद्यत रसायनं विषमपि प्रीति विधत्ते रिपुः। देवा यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे, धर्मादेव नभोऽपि वर्षेति नगैः कुर्वन्तु ते मङ्गलं ॥८॥ इत्थं श्रीजिनमङ्गलाष्टकमिदं सौभाग्यसम्पत्प्रदं, कल्याणेषु महोत्सवेषु सुधियस्तीर्थङ्कराणामुषः। • ये शृवन्ति पठन्ति तैश्च सुजैनधर्मार्थकामान्विता, लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि॥९॥ इति मङ्गलाष्टकं समाप्तम्। ... श्री सिद्धचक्र की आरती . जय सिद्धचक्रदेवा जय सिद्धचक्रदेवा, करततुम्हारी निशदिन मन से सुरनर मुनि सेवा ॥जय सिद्ध. ज्ञानवर्ण दर्शनावरणी मोह अन्तराया, नाम गोत्र वेदनी आयुको नाशि मोक्ष पाया॥जय सिद्ध. ज्ञानअनन्तअनन्त दर्शसुख बल अनन्तधारी, अव्याबाधअमूर्ति अगुरुलघुअवगाहन धारी।जय सि. तुमअशरीरशुद्धचिन्मूरति स्वातमरसभोगी, तुम्हें जपें आचार्योपाध्यायसर्वसाधुयोगी।जय सिद्ध. ब्रह्मा विष्णुमहेशसुरेश गणेश तुम्हें ध्यावें, भविअलितुम चरणाम्बुजसेवत निर्भयपद पावें।जय सिद्ध सङ्कट टारन अधम उधारन भवसागर तरणा, अष्टदुष्ट रिपुकर्म नष्ट करिजन्म-मरणहरणा।जयसिद्ध. दीनदुःखी असमर्थदरिद्री निर्धन तन रोगी, सिद्धचक्रको ध्यान भयेते सुरनरसुख भोगी।जय सिद्धः डाकिनी शाकिनी भूत पिशाचिनि व्यन्तरउपसर्गा, नामलेत भगिजायें छिनक में सब देवी दुर्गा ।जय.
SR No.010544
Book TitleSiddha Chakra Mandal Vidhan Pooja
Original Sutra AuthorN/A
AuthorSantlal Pandit
PublisherShailesh Dahyabhai Kapadia
Publication Year
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy