SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ [१४] लोकोत्तमोऽर्हन् जगतां भवबाधाविनाशकः। . अयेतेऽर्पण स मया कुकर्मगणहानये॥ ॐ ह्रीं लोकोत्तमाय अर्घ निर्वपामीति स्वाहा। विश्वाग्रशिखर स्थायी सिद्धलोकोत्तमो मया। मह्यते मह सामन्दचिदानन्दसुमेदुरः॥ ॐ ह्रीं सिद्धलोकोत्तमाय अर्घ निर्वपामीति स्वाहा। रागद्वेषपरित्यागी साम्यभावबोधकः। साधुलोकोत्तमोघेण पूज्यते सलिलाक्षतैः॥ ॐ ह्रीं साधुलोकोत्तमा अर्घ निर्वपामीति स्वाहा। उत्तमक्षमया भास्वान् सद्धर्मों विष्टपोत्तमः। अनन्तसुखसंस्थाने यज्यतेऽभ्भोऽक्षतादिभिः॥ ॐ ह्रीं केवलिप्रज्ञप्तधर्मलोकोत्तमाय अर्घ निर्वपामीति स्वाहा।। सदाइन् शरणं मन्ये नान्यथा शरणं मम। इति भावविशुद्धर्थमहयामि जलादिभिः॥ ॐ ह्रीं अर्हच्छरणाय अर्घ निर्वामीति स्वाहा। वजामि सिद्धशरणं परावर्तनपञ्चकं । भित्वा स्वसुखसन्दोहसम्पन्नमिति पूजये॥ ॐ ह्रीं सिद्धशरणाय अर्घ निर्वपामीति स्वाहा। आश्रये साधुशरणं सिद्धान्तप्रतिपादनैः। . न्यक्कृताज्ञानतिमिरमिति शुद्धया यजामि तम्॥ ॐ ह्रीं साधुशरणाय अर्घ निर्वपामीति स्वाहा।
SR No.010544
Book TitleSiddha Chakra Mandal Vidhan Pooja
Original Sutra AuthorN/A
AuthorSantlal Pandit
PublisherShailesh Dahyabhai Kapadia
Publication Year
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy