SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - (दिन चाक ही कहा किशान) = अथाष्टकम्शुचिविमलपवित्रैस्तीर्थसंभूततोयैः सुरभिवरसुमिरैः सेवितैः पट्पदौघैः । कनककृतमुपूजादत्तभंगारनालैः, तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥१॥ KARO ॐ ही चिरतरसंसारकारणाज्ञाननिभृतोद्भूतकेवलज्ञानातिशयसम्पन्नसिद्धाधिपतये नमः स्वाहा, जलम् , इति समुच्चयमत्रः । अथ पृथक् २ मंत्रा: ॐ ह्रीं अभिनिबोधवारकविनाशकसिद्धाधिपतये नमः स्वाहा । १ॐ ह्रीं द्वादशश्रुतावरणीय कर्मविमुक्ताय सिद्धाधिपतये नमः स्वाहा ।२। ॐ ह्रीं असंख्येयलोकभेदविभिन्नावधिज्ञानावरणविमुक्ताय सिद्धाविपतये नमः स्वाहा । ३। ॐ ह्रीं मनःपर्ययज्ञानावरणरहितसिद्धाधिपतये नमः स्वाहा । ४ । ॐ ह्री निरिबलद्रव्यगुणपर्यायावबोधककेवलज्ञानावरणियविमुक्ताय सिद्धाधिपतये नमः स्वाहा । ५। ॐ ह्रीं सकलदर्शनावरणविनाशकसिद्धाधिपतये नमः स्वाहा । ६। ॐ ही सर्वकर्ममुक्तसिद्धाधिपतये नमः स्वाहा । ७। ॐ ही दर्शनावरणीयकर्मरहिताय सिद्धाधिपतये नमः स्वाहा । ८। ॐ हीं चक्षुर्दर्शनावरणकर्मरजोमुक्ताय नमः स्वाहा ।९। ॐ ह्रीं अचक्षुर्दर्शनावरणावमुक्ताय नमः स्वाहा । १०। ॐ ह्रीं अवधिदर्शनावरणविमुक्ताय Capna Mww गर AN
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy