SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पू० सिद्ध चक्र " " ” ” अथ पंचमपरिधिगताष्टविंशोत्तरशतदलपूजा । ऊर्ध्वाधोरयुतं सबिन्दु सपरं ब्रह्मस्वरावेष्टितम् । वर्गापूरितदिग्गताम्बुजदलं तत्संधितत्त्वान्वितम् ॥ अन्तः पत्रतटेष्वनाहतयुतं ह्रींकारसंवेष्टितम् । ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्टिन् अत्रावतरावतर संवौषट् अत्र तिष्ठ २ ठः ठः अत्र मम सन्निहितो भव २ वषट् " निरस्त कर्मसम्बन्धं सूक्ष्मं नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥ १ ॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपान तृप्तनिजभावम् । संस्थापयामि सिद्धं कर्मनलदावमेघौघम् ॥ २ ॥ "" 22 â ह्रीँ मंडल विधान देवं ध्यायति यः समुक्तिसुभगो वैरीभकंठीरवः ॥ १ ॥ (पुष्पं दत्वा स्थापनां कुर्यात् ) 27 33 " ३३
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy