SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ - - (सिद्ध आला ही अंडल विधान) =.. सिद्ध मक Gadbail ३८ भवभयगुरुपारावारपारं लभन्ते, विहितशिवसमृद्धः सेवया यस्य सन्तः । कमलवकुलकुंदोदारमंदार पुष्पै-, गणधरवलयं तत्सिद्धयेऽभ्यर्चयामि ॥ ४ ॥ पुष्पाणि ।। जननवनहुताशं छिन्नसन्मोहपाशम्, शमितमदनमानं विश्वविद्यानिदानम् । चरुभिरुरुगुणोघं प्रीणितप्राणिसंघम् । गणधरवलयं तत्सिद्धयेऽभ्यर्चयामि ॥ ५॥ नैवेद्यम ॥ चिदचिदरिवलजीवाजीवभेदादिवेद्यम्, सकलभुवननेत्रं ज्ञानमाविष्करोति । स्मरणमपि यदीयं दीपदीपप्रभौधैः, गणधरवलयं तत्मिद्धयेऽभ्यर्चयामि ॥६॥ दीपम ॥ भवति न भवभाजां ध्यानतो यस्य पीडा, ग्रहदितिशितिरक्षाप्रेतभूतप्रसूता । NA -----22 FAN Tap HAR -- -- --- -- -
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy