SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ - (सिद्ध कहाँ मंडल विधान - -. --- - -- ॐ ही शुद्धसिद्धवासाय नमः स्वाहा । २५ ॐ ही शुद्धपरमवासाय नमः स्वाहा । २६ ॐ ह्रीं शुद्धसिद्धपरमात्मने नमः स्वाहा । २७ ॐ ह्रीं शुद्धानन्ताय नमः स्वाहा । २८ ॐ ह्रीं शुद्धशान्ताय नमः स्वाहा। २१ ॐ ही शुद्धभदन्ताय नमः स्वाहा । ३० ॐ ह्रीं शुद्धनीरूपाय नमः स्वाहा । ३१ ॐ हीं शुद्धनिर्वाणाय नमः स्वाहा । ३२ ॐ ह्रीं शुद्धसदर्भगर्भाय नम स्वाहा ॥ जलम् ॥ -- ----- mammar- RAMANI सहजकर्मकलंकविनाशनैरमलभावसुवासितचन्दनः । अनुपमानगुणावलिनायकं सहजसिद्धमहं परिपूजये ॥२॥ चन्दनम् सहजभावसुनिर्मलतन्दुलैः सकलदोपविशालविशोधनैः । अनुपरोवसुवोधनिधानकम् सहजसिद्धमहं परिपूजये ॥ ३ ॥ अक्षतान् समयसारसुपुष्पसुमालया सहजकर्मकरेण विशोधया । परमयोगबलेन वशीकृतम् सहजसिद्धमहं परिपूजये ॥ ४ ॥ पुष्पम् अकृतबोधसुदिव्यनैवेद्यकैर्विहितजातिजरामरणान्तकैः। निरवधिप्रचुरात्मगुणालयं सहजसिद्धमहं परिपूजये ॥ ५॥ नैवेद्यम् सहजरत्नरुचिप्रतिदीपकैः रुचिविभूतितमःप्रविनाशनैः । निरवधिं सुविकाशप्रकाशनैः सहजसिद्धमहं परिपूजये ॥ ६ ॥ दीपम् O । VImmun है HAPA
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy