SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (सिद्ध व्यक ह्रीं मंडल विधान - 1 -------- धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये । सिद्धानां युगपत्क्रमाय विमलं सेनोतरं वाञ्छितम् ॥ ॥ अर्घम ज्ञानोपयोगविमलं विशदात्मरूपम् । सूक्ष्मस्वभावपरमं यदनन्तवीर्यम् ।। कर्मोंघकक्षदहनं सुरवशस्यबीजम् । वन्दे सदा निरुपमं वरसिद्धचक्रम् ॥ १०॥ पुष्पांजलि: ॐ ह्रीं श्रहं असि आ उसा, इति मंत्रस्य पूर्ववदष्टोतरं शतं जाप्पं देयम् । NERABAR RAMA meaninainamitabhimaane अथ जयमाला। पणविधि परमेसुर णौमि जिणेसुर । नासियदुक्कियकम्ममलु॥ पुण अक्खिभि भत्तिय णियमणसत्तिय । सिद्धचक्कजयमालफ्लु ॥ घता तमालासमासंपडाशीसकेशा । खरा दारुणा लोयणारचवेषा ॥ .. .
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy