SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ = (सिल कि । हीं मंडल विधान) = - - --- १०४ अथ चतुर्विंशत्यधिकसहस्रकमलोपर्यष्टमी पूजा । SENTERe ETALIVE INVR ENABALI । अर्ध्वाधारयुतं साबिन्दु सपरं ब्रह्मस्वरावेष्टितम् , वर्गापूरितदिग्गताम्बुजदलं तत्संधितत्त्वान्वितम् । अंतःपत्रतटेष्वनाहतयुतं हींकारसंवेष्टिम् , देवं ध्यायति यः स मुक्तिसुभगो वैरीभकंठीरवः ॥१॥ (पुष्पं दत्वा स्थापनां कुर्यात् ) निरस्तकर्मसम्बन्धं सूक्ष्म नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥१॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपानतृप्तनिजभावम् । संस्थापयामि सिद्धं कर्मानलदावमेघौघम् ॥२॥ ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन् अत्रावतरावतर संवौषट् " " " " " अत्र तिष्ठ २ ठः ठः """ " " अत्र मम सन्निहितो भव २ वपट 1/472 FIRSTAR
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy