SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शिद्ध आह्रीँ मंडल विधान अभिनवजलगंधा मंदमन्दारमाला, - ललितममलम संददाम्यादरेण । गणधर वलयाय श्रीयुजे पद्मनन्दी, सुरहरिमहिताय प्राप्तये मुक्तिलक्ष्याः || ९ || अर्धम् । ॐ ह्रीं साउसा नमः, एतन्मत्रेणाष्टोतरं शतम् जाप्यं देयम् अथ जयमाला | -pengen देवाधीशैर्महीशैः फणपतिभिरिह प्रत्यहं पूज्यपादा, - नईत्सिद्धानदेहखिविधमुनिवरान् सूर्युपाध्यायसाधून् । दोपांतैस्तैर्गरिष्ठान् निजसुगुणवरैर्भूषणैर्भूषितांश्च, नचा वाधवृतादिभिरपि सहितान् संस्तुवे तद्गुणाप्त्यै ॥ १ ॥ सदनंतचतुष्टयगुणविलास, हतघातिचतुष्टयकर्मपाश । सकलातिशयादिगुणसमृद्ध, त्वं हेऽर्हन् जिन जय जय समृद्ध ॥ २ ॥ १००
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy