SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् प्रथमः प्रस्ताव: सुरेरागमनोदन्तमाकर्ण्य जनतामुखाद । ययौ तद्वन्दनाहेतोः श्रीपेणपृथिवीपतिः ॥६२॥ सूरि नत्वा यथास्थानमुपाविशन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥६३॥ मनुष्यकादिसामग्री सम्प्राप्याऽपि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥६४॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा उज्जयिन्यां महापुर्या वैरिसिंहो महीपतिः। सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठयभूत ॥६६॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः सत्यभामेति तद्भार्या शीलालङ्कतिशालिनी । पत्यो प्रेमपरा कि त्वपत्यभाण्डविवर्जिता ॥६८॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा प्रपच्छ हे नाथ! कि ते दुःखस्य कारणम् ॥ ६९ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्त चिन्तयाऽनया ॥७ ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥७१ ॥ तत्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दान सुपात्रेभ्यः पुस्तकं चापि लेखय ॥७२॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठथप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धम्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥ 3XXXXXXXXXXXXXXXXXXXXXX
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy