SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ महावीर-वाणी ( २५८) कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुस न वयई जो उ, तं वयं वूम माहणं ॥५॥ (२७६ ) चित्तमन्तमचित्तं वा, अप्पं वा नइ वा बहुं । न गिहाइ प्रदत्तं जे, तं वयं वूम माहणे ॥६॥ (२०) दिव्य-माणुस-तेरिच्छं, जो न सेवइ मेहुणं । मणसा काय-वक्केणं, तं वयं वूम माहणं ॥७॥ ( २८१ ) जहा पोम्म जले जाय, नोवलिप्पइ वारिणा । एवं अलितं कामेहि, तं वयं वूम माहणं ॥८॥ (२२) अलोलुयं महानीविं, अणगार अकिंवणं । प्रसंसत्तं गिहत्येसु, तं घयं बूम माहणं ॥९॥
SR No.010540
Book TitleSamyaktva Sara Shatak
Original Sutra AuthorN/A
AuthorGyanbhushan Maharaj
PublisherDigambar Jain Samaj
Publication Year
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy