________________
१३४
महावीर-वाणी
( २४७ ) जीवाजीवा य बन्धो य पुण्णं पावासवो तहा। संवरो निन्जरा मोक्खो, सन्तेए तहिया नव ॥६॥
( २४८ ) तहियाणं तु भावाणं, सब्भावे उबएसणं । भावेणं सद्दहन्तस्स, सम्मत्तं तं वियाहियं ॥७॥
(२४६ ) नाणेण जाणइ भावे, दसणेणं य सद्दहे । चरित्तण निगिण्हाइ, तवेण परिसुभाइ ।
( २५० ) नाणं च दसणं घेव, चरित्तं च तवो तहा। एय मग्गमणुप्पत्ता, जीवा गच्छन्ति सुग्गई ॥६॥
( २५१ ) तत्थ पंचविहं नाणं, सुर्य भाभिनिबोहियं । मोहिनाणं तु तइय, मणनाणं च केवलं ॥१०॥
( २५२-२५३ ) नाणसावरणिज्ज, सणावरणं तहा । वेयणिज्ज तहा मोह, पाउकम्मं तहेव य ॥११॥ नामकम्मं च गोतं च, अन्तरायं तहेव य। एवमेयाई कम्माई, प्रदेव उ समासो ॥१२॥