SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १३४ महावीर-वाणी ( २४७ ) जीवाजीवा य बन्धो य पुण्णं पावासवो तहा। संवरो निन्जरा मोक्खो, सन्तेए तहिया नव ॥६॥ ( २४८ ) तहियाणं तु भावाणं, सब्भावे उबएसणं । भावेणं सद्दहन्तस्स, सम्मत्तं तं वियाहियं ॥७॥ (२४६ ) नाणेण जाणइ भावे, दसणेणं य सद्दहे । चरित्तण निगिण्हाइ, तवेण परिसुभाइ । ( २५० ) नाणं च दसणं घेव, चरित्तं च तवो तहा। एय मग्गमणुप्पत्ता, जीवा गच्छन्ति सुग्गई ॥६॥ ( २५१ ) तत्थ पंचविहं नाणं, सुर्य भाभिनिबोहियं । मोहिनाणं तु तइय, मणनाणं च केवलं ॥१०॥ ( २५२-२५३ ) नाणसावरणिज्ज, सणावरणं तहा । वेयणिज्ज तहा मोह, पाउकम्मं तहेव य ॥११॥ नामकम्मं च गोतं च, अन्तरायं तहेव य। एवमेयाई कम्माई, प्रदेव उ समासो ॥१२॥
SR No.010540
Book TitleSamyaktva Sara Shatak
Original Sutra AuthorN/A
AuthorGyanbhushan Maharaj
PublisherDigambar Jain Samaj
Publication Year
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy