________________
: १९ : लोगतत्त-सुत्तं
( २४२ ) धम्मो महन्मो भागासं, कालो पुग्गल जंतवो। एस लोगो त्ति पन्नतो, जिणेहि वरवसिहि ॥१॥
( २४३ ) गइलक्षणो धम्मो, अहम्मो ठाणलक्षणो। भाषणं सम्वदव्वाणं, नहं ओगाहलक्खणं ॥२॥
( २४४ ) वत्तणालक्खणो कालो, जोवो उवमोगलक्खणो। नाणेणं दसणेणं च, सुहेण य दुहेण य ॥३॥
(२४५ ) नाणं च सणं चेव, चरितं च तवो वहा । वीरिय उपभोगो य, एवं जीवस्स लक्खणं ॥४॥
( २४६ ) सईघयार-उज्जोयो, पहा छायातवे इ वा । चण्ण-रस-गन्ध-फासा, पुग्गलाणं तु लक्खणं ॥५॥