________________
महावीर-वाणी
श्रद्धाणं जो महन्तं तु, अप्पाहेओ पवज्जई । गच्छन्तो सो दुही होइ, छुहा-तण्हाए पीडियो ॥५॥
एवं घम्म अकाळणं, जो गच्छद परं भवं । गच्छन्तो सो वुही होद, बाहीरोहि पीडियो ॥६॥
(७)
अखाणं जो महन्तं तु, सपाहेम्रो पवन्जई । गच्छन्तो सो सुही होइ, छुहा-तण्हा-विवन्जिमो ॥७॥
(८)
एवं धम्म पि काऊणं, जो गच्छह परं भवं । गच्छन्तो सो सुही होइ, अप्पकम्मे प्रवेयणे ॥८॥
जहा सागडिओ जाणं, समं हिच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गम्मि सोयई ॥६॥