SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चोथु अंग ॥ समवायाङ्ग सूत्र॥ --॥१२॥ . मू०-दो दंडा पन्नत्ता, तं जहा-अट्ठादंडे चेव, अणट्ठादंडे चेव १ । दुवे रासी पन्नत्ता, तं जहा-जीवरासी चेव, अजीवरासी चेव २ । दुविहे बंधणे पन्नत्ते, तं जहा-रागबंधणे चेव, दोसवंधणे व ३ ॥ पुवाफग्गुणी नक्खत्ते दुतारे पन्नत्ते १ । उत्तराफग्गुणी नक्खत्ते दुतारे पन्नत्ते २ । पुवाभद्दवया नक्खत्ते दुतारे पन्नत्ते ३ । उत्तराभद्दवया नक्खत्ते दुतारे पन्नत्ते ४॥ - इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाइं ठिई पन्नत्ता १ । दुच्चाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाइं ठिई पन्नत्ता २ । असुरकुमाराणं देवाणं a अत्थेगइयाणं दोपलिओवमाइं ठिई पन्नत्ता ३ । असुरकुमारिंदवजियाणं भोमिज्जाणं देवाणं उक्को सेणं देसूणाई दो पलिओवमाइं ठिई पन्नत्ता ४ । असंखिज्जवासाउयसंनिपंचेंदियतिरिक्खजोणिआणं अत्थेगइयाणं दोपलिओवमाइं ठिई पन्नत्ता ५। असंखिज्जवासाउयगब्भवक्कंतियसन्निपंचेंदियमाणुस्साणं अत्थेगइयाणं दोपलिओवमाइं ठिई पन्नत्ता ६। सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पन्नत्ता ७ । ईसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओ- l ॥ १२ ॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy