SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ हवे प्रश्नव्याकरण नामनुं दशमुं अंग कहे छे मू० - से किं तं पण्हावागरणाणि ? पण्हावागरणेसु णं अटठुत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अठुत्तरं पसिणापसिणसयं विजाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविजंति । पण्हावागरणदसासु णं ससमयपरसमयपण्णवयपत्ते अबुद्धविविहत्थभासाभासियाणं अइसंयगुण उवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरभासियाणं च जगहियाणं अद्दागंगुटुबाहुअसिमणिखोमआइञ्चमाइयाणं विविहमहापसिणविज्जामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमई - कालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसव्वन्नुसम्म - • अस्स अबुहजणविबोहणकरस्स पञ्चक्खयपञ्च्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविज्जंति । पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संग्रह ओ। सेणं अंगाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुदेसणकाला संखेजाणि पयसयसहस्साणि पयग्गेणं पन्नत्ता । संखेजा अक्खरा अणंता गमा जाव
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy