SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ (९९६५१३) थाय छे (६) । 'इमीसे णमित्यादि'-आनो भावार्थ आ प्रमाणे छे-अंजन कांड दशमुं छे, तेमां रत्न| प्रभाना उपरना छेडाथी ते अंजन कांड सो सेंकडा (१००००) छे. तथा पहेला कांडमां अने पहेला शतक(सेंकडा)मां व्यंतरना नगरो छे, तेथी एक सो बाद करवाथी नवाणु सोनुं आंतरं सूत्रमा कहेलं मळतुं आवे छे (७) ॥ सूत्र-९९ ॥ हवे सोमुं स्थान कहे छे__मू०--दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्टेहिं भिक्खासतहिं अहासुत्तं जाव आराहिया वि भवइ । १ । सयभिसया नक्खत्ते एकसयतारे पन्नत्ते । २ । सुविही पुष्फदंते णं अरहा एगं धणूसयं उड्ढे उच्चत्तेणं होत्था । ३। पासे णंअरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालइत्ता सिद्ध जाव प्पहीणे । ४ । एवं थेरे वि अजसुहम्मे । ५। सव्वे वि णं दीहवेयड्डपव्वया एगमेगं गाउयसयं उद्धं उच्चत्तेणं पन्नत्ता । ६ । सव्वे वि णं चुल्लहिमवंतसिहरीवासहरपव्वया | एगमेगं जोयणसयं उडं उच्चत्तेणं पन्नत्ता एगमेगं गाउयसयं उव्वेहेणं पन्नत्ता ।७। सव्वे विणं कंच| णगपव्वया एगमेगं जोयणसयं उद्धं उच्चत्तेणं पन्नत्ता, एगमेगं गाउयसयं उव्वेहेणं पन्नत्ता, एगमेगं जोयणसयं मूले विक्खंभेणं पन्नत्ता ॥८॥ सूत्रम्-१०० ॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy