SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ AVT समवाय १५॥ समषायाङ्ग सूत्र ॥ चोधु अंग ॥ ५७॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइआणं पण्णरस पलिओवमाइंठिई पन्नत्ता १। पंचमीए पुढवीए अत्थेगइआणं नेरइयाणं पण्णरस सागरोवमाइं ठिई पन्नत्ता २ । असुरकुमाराणं देवाणं अत्थेगइयाणं पण्णरस पलिओवमाइं ठिई पन्नत्ता ३ । सोहम्मीसाणेसु कप्पेसु । अत्थेगइआणं देवाणं पण्णरस पलिओवमाइं ठिई पन्नत्ता ४ । महासुक्के कप्पे अत्थगइआणं देवाणं पण्णरस सागरोवमाइं ठिई पन्नत्ता ५ । जे देवा गंदं सुणदं गंदावत्तं गंदप्पभं णंदकंतं गंदवण्णं णंदलेसं णंदज्झयं णंदसिंगं णंदसिटुं गंदकूडं णंदुत्तरवसिगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पण्णरस सागरोवमाइं ठिई पन्नत्ता ६ ॥ ते णं देवा पण्णरसण्हं अद्धमासाणं आणमंति वा पाणमति वा उस्ससंति वा नीससंति वा १। तेसि णं देवाणं पण्णरसहिं वाससहस्सेहिं आहारटे समुप्पजइ २ । संतेगइआ भवसिद्धिआ जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिवाइस्संति सवदुक्खाणमंतं करिस्संति ३ । सूत्रं-१५॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy