SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ त्थडा पन्नत्ता २ । सोहम्मवाडेंसगे णं विमाणे णं अद्धतेरसजोयणसय सहस्साइं आयामविक्खभेणं पन्नत्ता ३ । एवं ईसाणवडिंसगे वि ४ । जलयरपंचिंदिअतिरिक्खजोणिआणं अतेरसजाइकुलकोडीजोणीपमुहसय सहस्साई पन्नत्ता ५ । पाणाउस्स णं पुवस्स तेरस वत्थू पन्नत्ता ६ । गब्भवक्कंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगे पन्नत्ता, तं जहा - सच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालिअसरीरकायपओगे ओरालिअमीस सरीरकायपओगे वेविअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे ७ । सूरमंडलं जोअणं तेरसे (स) हिं एगसट्टिभाग (गे) हिं जोयणस्स ऊणं पन्नत्तं ८ । इसे णं रणप्पा पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाई ठिई पन्नत्ता १९ । पंचमी पुढवीए अत्थेगइयाणं नेरइयाणं तेरस सागरोवमाई ठिई पन्नत्ता २ । असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओ माई ठिई पन्नत्ता ३ | सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवानं
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy