SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ * श्री लँबेचू समाजका इतिहास # कारंकार मनेकधा शुचिपदं स्नानंवपुः स्वीकरैः सद्वस्त्राभरणैर्विभ्रूष्य विविधैर्गन्धैः सुगन्धैरपि इन्द्रोह परिकल्प्यचेति जिनपः प्रारब्धपूजाक्षणः प्राप्तान्तः शुचिराश्रयत्वधिमुदं भव्यत्वमिष्टिक्रम् ||६|| लोकान्तर्गत तत्वसप्तमिदं जानाति यो निश्चलम् aौन्योत्यादविनाश धर्मसहितं नित्यं व्यतीतकमः यस्येष्टिं विदधन्तरो नरपतिः श्रीमन्नरेन्द्रोयथा तस्यैतत् स्नपनं समापयतियः सत्यंसधन्योनरः ||७|| यस्यात्यन्तिकशुद्धि शक्ति सहितस्यान्तः स्फुरज्योतिषो नित्यं मुक्तिवधूवरस्य दिनकृत् कोटिज्ज्वलनतेजसः क्षुतृष्णातिं विवर्जितस्यनिखिलैर्मुक्तस्य दोषैविंभो नथस्नान विलेपनैस्तदपितत् प्रारभ्यते भक्तितः ॥८॥ लोकस्य संस्नान विधानहेतोरेतत् पठित्वापुरतः समस्तम् करोमिपूजाविधिमूलमुत्रैः पुण्यार्पणायाऽभिषवंजिनस्य || | अभिषव प्रतिज्ञा ४६३
SR No.010527
Book TitleLavechu Digambar Jain Samaj
Original Sutra AuthorN/A
AuthorZammanlal Jain
PublisherSohanlal Jain Calcutta
Publication Year1952
Total Pages483
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy