SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सिडयन्त्र स्थापनम् सिद्धौ निवासमनुगं परमात्म-गम्यं, हान्यादि-भाव-रहितं भव-वीत-कायम् । रेवापगा-वर-सरो यमुनोद्भवानां, नोरैर्यजे कलशगवर-सिद्ध-चक्रम् ॥३॥ ॐ ह्रीं क्षायिकसम्यक्त्व-अनन्तज्ञान-अनन्तदर्शन-अनन्तवीर्यअगुरुलघुत्व - अवगाहनत्व-सूक्ष्मत्व - निराबाधत्वगुणसम्पन्नमिद्ध चक्राधिपतये सिद्धपरमेष्ठिने जन्ममृत्युविनाशनाय जलं निर्वपा० आनन्द-कन्द-जनकं घन कर्म-मुक्तं, सम्यक्त्व-शर्म-गरिमं जननाति-वीतम् । सौरभ्य-वासित-भुवं हरि-चन्दनानां, गन्धर्यजे परिमलवर-सिद्ध-चक्रम् ॥४॥ ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप-विनाशनाय चन्दनं निवंपामीति स्वाहा। सर्वावगाहन-गुणं सुसमाधि-निष्ठ, सिद्धस्वरूप-निपुण कमल विशालम् । सौगन्ध्य-शालि-वनशालि वराक्षतानां, पुजबजे शशि-निभर्वर-सिद्ध-चक्रम् ॥५॥ ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । नित्यं स्वदेह परिमाणमनादिसंजं,
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy