SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ दोप्नं च तप्तं च तथा महोग्रं, घोरं तपो घोरपराक्रमस्थाः । ब्रह्मापरं घोरगुणं चरन्तः, स्वस्ति: क्रियासुः परमर्षयो नः ॥८॥ आमर्ष - सवोषधयस्तथाशी विषंविषा दृष्टिविषंविषाश्च । सखिल्ल-विड्-जल्ल-मलौषधीशाः, स्वस्ति क्रियासुःपरमर्षयो नः ॥६॥ क्षीरं स्रवन्तोत्र घृतं स्त्रवन्तो, मधु स्रवन्तोऽप्यमृतं स्रवन्तः । अक्षीणसंवास - महानसाश्च, स्वस्ति क्रियासुः परमर्षयो नः ॥१०॥ [प्रतिश्लोकममाप्नरनन्तरं पुष्पाञ्जलि क्षिपेत् | इति परमपिस्वस्तिमङ्गलविधानम् । देव-शास्त्र-गुरु-पूजा [कविवर द्यानतरायजी] अडिल्ल छद प्रथम देव अरहंत सुश्रत सिद्धान्त जू । गुरु निरग्रन्थ महत मुकतिपुरपंथ जू ।।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy