SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सव्वं अदिनादाणं पञ्चक्खामि सव्वं मेहुणं पञ्चक्खा मि सव्वं परिग्गहं पञ्चक्खामि सव्वं कोहं माणं जाव मिच्छा देसण सल्लं अकरणिज्जंजोग पञ्चक्खामि जा. वजीवाय तिविहं तिविहेणं न करोमि न कारवेमि करतंपि नाणुजाणामि मणसा वयसा कायसा एम अठारे पापस्थानक पञ्चक्खीने सव्वं असणं पाणं खाइभ साइमं चउ विहंपि आहारं पञ्चक्खामि जाव जीवाय एम चारे आहार पञ्चक्खीने जंपियं इम सरीरं इठं कं पियं मणुनं मणामं घिजं विसालियं समयं अणुमयं बहुमयं भंड करंड समाणं रयण करंडगभूयं माणं लियं माणं उण्डं माणं खुहा माणं पिवासा माणं वाला माणं चोरा माणं दंसगा माणं मसगा माणं वाहियं पित्तियं कप्फियं संभियं सन्निवाहियं विविहा रोगायंका परिसहा उवसग्गा फासा फुसत्ति एवं पीयणं चरिमहिं उस्सास निस्सासहि वोसिरामि तिकट्ठ एम शरीर वोसिरावीने, कालं अ. णवकंक्खमाणे विहरामि एहवी सदहणा परूपणा करिए तिवारे फरसनायें करी शुद्ध एहवा अपच्छिम मारणतिय संलेहणा झूसणा आराहणाना पंच अइयारा पयाला जाणियव्वा न समायरियव्वा तंज्ज. हा ते आलोउं इह लोगा संसप्पओगे, परलोगा सं.
SR No.010524
Book TitleAgam 40 Mool 01 Aavashyak Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherLala Munshiram Jiledar
Publication Year1915
Total Pages101
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy