SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ भिखालाभिए २४ अभिकखालाभिए २५ अण्णलाभिए २६ ओवणिहिए २७ परिमियपिंडचाइए २८ सुसणिए २९ संखादत्तिए ३० से तं भिक्खायरिया' इति । अथ का सा भिक्षा ३ मिक्षाचर्याऽनेकविधा मज्ञप्ता, तद्यथा - द्रव्यामिचरकः १ क्षेत्राभिग्रहचरकः २ कालाभिग्रहचरकः ३ भावाभि ग्रहचरकः ४ उत्क्षिप्तचरकः ५ निक्षिप्तचरकः ६ उत्क्षिप्तनिक्षिप्तचरकः ७ निक्षिप्तो क्षिप्तचरकः ८ वर्त्यमानचरकः ९ संहिमाणचरकः १० उपनीतचरकः ११ अपनीत चरकः १२ उपनीतापनीतचरकः १३ अपनीतोपनीतचरकः १४ संसृष्टचरकः १५ असंसृष्टचरकः १६ तज्जातसंसृष्टचरकः १७ अज्ञातचरकः १८ मौनचरकः १९ दृष्टलामिक : २० अटलामिकः २१ पृष्टलाभिकः २२ अपृष्टलाभिकः २३ भिक्षाकाभिक:२४ अभिक्षालाभिकः २५ अन्नग्लायकः २६ औपनिहितकः २७ परिमितपिण्डपातिकः २८ शुद्धैषणिक : २९ सख्यादत्तिकः ३० सा- एषा भिक्षाचर्या, इति | १५ | abo प्रश्न- भिक्षाचर्या के कितने भेद हैं ? उत्तर- भिक्षाचर्या अनेक प्रकार की है, यथा - (१) द्रव्याभिग्रहचर (२) क्षेत्राभिग्रहचर (३) कालाभिग्रहचर (४) भावाभिग्रहचर (५) उत्क्षिप्तचर (६) निक्षिप्तचर (७) उत्क्षिप्त निक्षिप्तचर (८) निक्षिप्त ऊरिक्षसचर (९ ) वर्त्यमानचर (१०) संह्रियमाणचर (११) उपनीतचर (१२) अपनीतचर (१३) उपनीत- अपनीतचर (१४) अपनीत - उपनीतचर (१५) संसृष्टचर (१६) असंसृष्टचर (१७) तज्जातसंसृष्टचर (१८) अज्ञातचर (१९) मौनचर (२०) दृष्टलाभिक (२१) अदृष्टलाभिक (२२) पृष्टलाभिक (२३) अपृष्टलाभिक (२४) भिक्षालाभिक (२५) अभिक्षालाभिक (२६) अन्नroles (२७) औपनिहितक (२८) परिमितपिण्डपातिक (२९) शुद्धैषणिक और (३०) संख्यादत्तिक, यह सब भिक्षाचर्या है ||१५| પ્રશ્ન-ભિક્ષાચર્યાંના કેટલા ભેક છે. ઉત્તર–ભિક્ષ ચર્યાં અનેક પ્રકારની છે, જેવી કે (૧) દ્રબ્યાભિગ્રહુચર (२) क्षेत्र: लिडर (3) असालियर (४ ) भावाभिश्रडयर ( 4 ) उत्क्षिसयर (६) निक्षिप्तयर (७) उत्क्षिप्तनिक्षिप्तयर (4) निक्षिप्त उत्क्षिप्तयर (ङ)वर्त्य - भानयर (१०) स ंहियमानथर ( 11 ) उपनीतयर (१२) अयनीयर (13) अथनीत-अपनीतयर (१४) अपनीत उपनीतयर (१५) संसृष्टयर (१६) न्मसंसृष्टयर (१७) तन्मतसंसृष्टयर (१८) अज्ञातयर (१८) मौनयर (२०) इष्टसालिङ (२१) अदृष्टसाभिः (२२) पृष्टसालिङ (२३) संसृष्टसालिङ (२४) लक्षातालिक (२५) अलि सालिङ (२९) अन्नश्याय (२७) सोपनिडित (२८) परिमित पिएडयाति (२८) शुद्धैषथिए भने (३०) संध्यादृत्तिः મા બધી ભિક્ષાચર્યાં છે, ૫ ૧૫ ૫
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy