SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ ( दीपिका-निर्युक्ति टीका अ. ८ सू.१० अवमोदरिकास्वरूपनिरूपणम् car कथिकभेदेन द्विविधस्य प्ररूपणं कृतम्, सम्मति - द्वितीयस्यावमोदरिका नामक बाह्यतपसः स्वरूपं रूपयितुमाह- 'लोमोपरिया सवे दुबिहे' इत्यादि । अवमोदरिका तपः - अवमम् - ऊनम् उदरं यस्मिन् भोजने तदवमोदरं तदस्त्यस्यां क्रिया-यम् इति - अमोरिका तपो विशेषरूपा क्रिया तद्रूपम् - अवमोदरिका नाम तपो द्विविधं भवति । द्रव्यारमोद रिकारूपं भावावमोदरिकरूपञ्च तत्र - आहारो- पध्यादि वाहावस्तुनोऽल्पीकरणं द्रव्यायमोदरिका, क्रोधादिकपाय रूपान्तरिक-वस्तुनोऽल्पीकरणं भावावयोदरि केटि ॥१०॥ -- तस्यार्थ नियुक्तिः पूर्वं तावद - प्रथमोपाचरया-नशनस्य बाह्य तपस इत्वरिक - यादक थिक मेदेन विविधस्य सविस्तरं प्ररूपणं कृतम्, सम्मति क्रमागतस्य द्वितीयापसो-मयोदरिका रूपस्य स्वरूपं निरूपयितुमाह- 'ओमोयशन तप का निरूपण किया जा चुका अब दूसरे बाह्य तप अथोरिका -( अनोदर) स्वरूप का प्रतिपादन करते है अवम अर्थात् ऊन (फल) उदर जिस भोजन में हो उसे अमोदर कहते हैं। जिस क्रिया में अधमोदर हो वह अवमोदरिका । यह एक प्रकार की तपश्चर्या है | इसके दो भेद है द्रव्य - अवमोदरिका और भाव - अवमोदरिका । आहार, उपधि आदि बाह्य वस्तुओं में कमी करना द्रव्य-अयमोदरिका है और क्रोधादि कषायों में कमी करना भाव - अवमोदरिया है ॥१०॥ و तत्वार्थनियुक्ति - इससे पूर्व प्रथम बाह्याप अनशन के यावत्कथिक और seats का विस्तारपूर्वक निरूपण किया गया, अब क्रमप्राप्त द्वितीय बाह्य तप अवमोदरिका के स्वरूप का प्रतिपादन करते हैंનિરૂપણ કરવામાં આવી ગયું, હવે ખીજા ખાદ્ય તપ અવમેદરકા (ઉનાદર) ના સ્વરૂપનું પ્રતિપાદન કરીએ છીએ, અવમ અર્થાત્ ઉન (આછું) ઉત્તર જે લેાજનમાં હૈાય તેને અવમેાદર કહે છે. જે ક્રિયામાં અવમેાદર ડાય તે અવમેરિકા આ એક પ્રકારની તપશ્ચર્યા છે. આના બે ભેદ છે દ્રવ્ય અવમેરિકા અને ભાવ અવમેારિકા આહાર ઉપધિ આદિ ખાદ્ય વસ્તુઓમાં ઘટાડા કરવા દ્રશ્ય અમેરિકા છે અને ધાદિ કષાયામાં ઘટાડા કરવા ભાવ અમૈાઇરિકા છે ! ૧૦ !! તત્ત્વાથ નિયુકિત-આની પહેલાં પ્રથમ ખાદ્યુતપ અનશનના યાવકૅથિક અને ઇત્વરિક ભેદ્યોતુ વિસ્તારપૂર્વક નિરૂપણુ કરવામાં આવ્યુ છે, હવે ક્રમપ્રાપ્ત દ્વિતીય ખાદ્યુતપ અવમેદરિકાના સ્વરૂપનું પ્રતિપાદૃન કરીએ છીએ त० ७६
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy