SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ५६० तरवार व्यतमयोगपत:- एमत्वविता विचार नाष शुक्लध्यानम् १ भवति यस्य. ध्यायिनः कायादियोगाला मन्यतमो योगो ज्यामियते यथा-कदाचिद्-वागयोगः कदाचित्-मनोयोगो वेति भावः २ कायैकयोगो देति भावः २ कार्यकयोग व्यापारवतस्तु-वृक्षप्रक्रियाऽप्रतिपातिनासकं कृतार्थ शुक्लध्यानं भवति ३ कायादियोगरहितस्य शैलेश्यवस्थाविशिष्टस्य मनोवाक काययोगत्रयरहितत्वात समुच्छिन्नक्रियाऽनिवर्ति रूप चतुर्श शुक्लध्यानं भवतीति भावः ४ ॥७७॥ मूल-ढमा दो एमालया विश्वासनियारावियारा ७८॥ छाया-'प्रथये द्वे, एकाश्रये लवितर्के सविचाराऽविचारे ॥७८॥ सस्वार्थदीपिज्ञा-प्रथमे आधे द्वे, पृथक्त्वनितकसविचारम्-एकत्ववितर्काविचारं चेति । एकाश्रये-एक आश्रयः .पूर्वधररूप: आलम्बनं ययो स्ते, एकस्वामिक इत्यर्थः । सवितर्क-वितर्केण पूर्वगतश्रुतसम्वन्धिना सर्वेण सहिते, तत्र-प्रथम सविचारम्, द्वितीयमविचारं भवति । अतएव-प्रथमं पृथक्त्ववितर्क सविचारम्, द्वितीयम्-एकत्वविताऽविचारं व्यपदिश्यते । अनयोयाख्या पूर्वगा इति ॥७८॥ लस्वार्थनियुक्ति-पूर्व तार-चतुर्विधस्यापि शुक्लध्यानस्य स्वाम्यादीनां एक योग का व्यापार होता है, जैसे की वचनयोगका और कभी मनोयोग का। सिर्फ एक काययोग वाले को सूक्ष्मक्रिय-अप्रतिपाती नामक तीसरा शुक्लध्यान होता है। जो शैलेशी अवस्था को प्राप्त हो चुका है और तीनों से रहित हो गया है ऐसे अघोगी को समुच्छिन्न क्रिया-अप्रतिपाती ध्यान होता है ॥७७॥ 'पढमा दो एमालया इत्यादि ॥७॥ प्रथम के दो शुक्रधान एक आश्रय वाले हैं, सवितर्क हैं और सविचार अविचार हैं, अर्थात् पहलासविचार है, दूसरा विचार है॥७८॥ तत्त्वार्थदीपिका-प्रारंभ के दो शुक्लध्यान पृथक्त्यषितर्फ सविचार છે અને કયારેક મનેગને. માત્ર એક કાગવાળાને સૂફમકિય-અપ્રતિપાતી નાક ત્રીજું શુલધ્યાન હોય છે. જે શૈલેશી અવસ્થાને પ્રાપ્ત થઈ ચૂક્યા છે અને ત્રણે યુગોથી રહિત થઈ ગયા છે એવા અાગીને સમુચ્છિન્નક્રિય-અપ્રતિપાતી ધ્યાન હોય છે. ઓછા 'पढमा दो एगासया त्याह સૂત્રાર્થ–પ્રથમના બે શુકલધ્ય ન એક આશ્રયવાળા છે, સવિતર્ક છે. અને સવિચાર-અવિચાર છે, અર્થાત્ પહેલુ સવિચાર છે બીજુ અવિચાર છે. ૩૮ તસ્વાર્થદીપિકા–પ્રારભના બેશુકલધ્યાન પૃથકત્વ વિતર્ક સવિચાર અને
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy